पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
३१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

केदं शंकरसदुरोः सुचरितं काहं वराकी कथं
निर्बभन्नासि चिरार्जितं मम यशः किं मजयस्यम्बुधौ ॥
इत्युक्त्वा चपलां पलायितवतीं वाचं नियुङ्गे बला
त्मत्याहृत्य गुणस्तुतौ कविगणश्चित्रं गुरोगरवम् ॥ १५ ॥
रुक्षेकाक्षरवाडूनिघण्टुशरणैरौणादिकप्रत्यय
मापैर्हन्त पडन्तदन्तुरतरैर्दूबोधदूरान्वयैः ॥
क्रूराणां कवितावतां कतिपयैः कष्टेन कृष्टैः पदै
हाँ हा स्याद्वशगा किरातविततेरेणीव वाणी मम ॥ १६ ॥




संततिस्तया या मुदानन्दाभिव्यक्तिस्तस्या भारेवाऽऽरा ‘आारा चर्मपभेदिन्यां पुंसि
भैौमे शनैश्चरे' इति मेदिन्युक्तरतिसूक्ष्माग्रभूमिमित्यर्थः । स्ववाक्चातुर्यानन्दप्रथमावस्था
मित्यर्थ एव फलितः ] ॥ १४ ॥
 ननु दुर्घटेऽर्थे तव वाचः पलायनमेव युक्त मध्येऽसामथ्यैवशन्निवृत्तौ चिरार्जितय
कोनाशसंभवादिति चेदिदमेव विचार्य पलायितवतीं मद्वाचं गुरोगौरवाद्वलात्मत्याहृत्य
कविगणो नियुङ्ग इत्याह । केति । इदं शंकरसदुरोः मुचरितं क । अहं वराकी क्षुद्रा
क। अतश्चिरार्जितं मम यशः कथं कुतो निर्बन्नासि नाशयस्यम्बुधौ समुद्रे मां मम यशो वा
किमर्थ मज्जयसीत्युक्त्वा पलायितवतीं चपलां वाचं बलात्प्रत्याहृत्य शंकरसदुरोर्गुण
स्तुतौ कविसमूहो नियुङ्गे प्रेरयतीति चित्रं गुरोगौरवम् । शार्दूलावक्रीडितम् ॥ १५ ॥
[ अहं वराकी तद्वर्णनाशाक्तत्वादतितुच्छा छ । अतो रे कवे त्वं मां तद्वर्णने कथं नि
बेन्नासि योजयसीत्यध्याहृत्यान्वयः । ततश्चिरार्जितं मम यशः किमित्यम्बुधौ मज्जय
सीति संबन्धः । इत्युक्त्वा यतश्चपलामतः पलायितवतीमेतादृशीं वाचम् ] ॥ १५ ॥
 काव्यरचनायां मवृत्ता मद्वाणी क्रूराणां कवितावतां शैलीमनुसारष्यतीति साक्रोश
माह । रुक्षेति । रुक्षा चासावेकाक्षरा चासौ वाक्च सा च निघण्टवः कोशाश्च शारणे
येषां तैः । औौणादिकाः प्रत्ययाः प्रायेण येषु तैः । यदन्तानि च तानि दन्तुरतराणि
विषमतराणि च-
 

'दन्तुरं वाच्यवद्विद्याद्विषमोन्नतदन्तयोः' इति विश्धप्रकाशाः ।


 यङन्तानि च दन्तुरतराणि च तौरीति वा । दुबँधानि च तानि दूरान्वयानि च
दुर्योधानि च दूरान्वयानि चेति वा तैः । कष्टेन कृष्टः क्रूराणां कवितावतां कतिपयैः
केन्धित्पदैहाँ हा मम वाणी वशगा स्यात् । यथैणी मृगी किरातानां विततेः पङ्केस्तद्व
दित्यर्थः ॥ १६ ॥ [ यङन्ताश्चरीकतfत्यादयः मसिद्धा एव शब्दास्तैर्दन्तुरतराण्यति
 


१ ग. 'म् ॥ १५ ॥ रूझै"। २ ग. रूक्षेति । ३ ग. रूक्षा ।