पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

स्तुतोऽपि सम्यकविभिः पुराणैः कृत्याऽपि नस्तुष्यतु भाष्यकारः ।|
क्षीराष्धिवासी सरसीरुहाक्षः क्षीरं पुनः किं चकमे न गोष्ठे ॥४॥

पयोब्धिविचरीसुनिःसृतसुधाझरी माधुरी
रीणधुभणिताधरीकृतफणाधराधीशितुः ॥
शिवैकरसुशंकराभिधजगदुरोः प्रायशो
यशो हृदयशोधकं कलयितुं समीहामहे ॥ ५ ॥




 यद्यपि पुराणैः प्राचीनैः कविभिः सम्यक्स्तुतस्तथाऽपि नोऽस्माकं कृत्या भाष्य
कारस्तुष्यतु । अभ्यर्थनायां लोट् । बहुवचनं वाङ्मनःकायाभिप्रायेण । ननु स्वल्पया
तव कृत्या कथं तस्य तुष्टिरित्याशङ्कयाऽऽप्तकामस्य परमेश्वरस्य भक्त्या कृतेन स्व
ल्पेनाप्यधिकादधिकतरा तुष्टिरित्याह । क्षीराब्धिवासीति । क्षीराब्धौ क्षीरसमुद्रे वस्तुं
३शीलमस्यास्तीति । तथा कमलसदृशे अक्षिणी नेत्रे यस्य स सरसीरुहाक्षो भगवा
न्विष्णुर्गेष्ठ ब्रजे प्रेमभराक्रान्ताभिगॉपीभिर्दीयमानमल्पं दुग्धं किं पुनर्न चकमेऽपि तु
कामितवानेवेत्यर्थः ।

ब्रdजः स्याद्रोकुलं गोष्ठम्’ इति वैजयन्ती ।
अत्र स्तुतिक्षीरयोर्बिम्बप्रतिबिम्बभावादृष्टान्तालंकारः ।


‘दृष्टान्तः पुनरेतेषां सर्वेषां पतिबिम्बनम्’ इत्युक्तेः ॥ ४ ॥


 तस्माच्छिवं सुखं करोतीति शिवंकरोऽत एव सुशंकर इत्यभिधा संज्ञा यस्य शिवं
करश्चासौ सुशंकराभिधश्च स चासौ जगतां गुरुश्च तस्य शिवंकरसुशंकरैस्य जगदुरो
र्भगवतो भाष्यकारस्य प्रायशो यशो हृदयशोधकं कलयितुमनुसंधातुं कथयितुं वा समी
हामहे । संपूर्वकस्य चेष्टार्थकस्येहधातोलैटि रूपम् । सम्यक्चेष्टां प्रयत्नं कुर्मः । क
चिदन्ययशसोऽपि कथनात्यायश इत्युक्तम् । तं विशिनष्टि । पयोब्वेः क्षीरसमुद्रस्य
विवरीभ्यः सूक्ष्मच्छिद्रेभ्यः सुनिःसृतायाः सुधाया अमृतस्य झरीणां सूक्ष्ममवाहाणां
माधुरी मधुरता तस्याः सकाशाद्दरीणं श्रेष्ठमतिमधुरं यद्भणितं भाषितं तेनाधरीकृतः
फणाधराणां सपणामधीशिता नियन्ता शेषो येन तस्य। अत्र रेफस्यासकृदावृत्या वृ
त्यनुप्रासः शब्दालङ्कारः ‘एकस्याप्यसकृत्परः’ इत्युक्तः । पृथ्वीवृत्तम् ।

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ।


 इति लक्षणात् ॥ ५ ॥ [शिवंकरेति। यतः शिवंकरः ‘शिवमद्वैतं चतुर्थं मन्यन्ते
स आत्मा स विज्ञेयः' इति श्रुतेरौद्वैतात्मरूपमोक्षमदोऽतः सुतरामन्वर्था शैकरत्यभिधा
संज्ञा यस्य स एतादृशोऽत एव जगदुरुः सर्वेषामपि जीवानां सामान्यतो निरति


१ ख. 'रमंज्ञस्य ज'।