पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

यद्वद्धटानां पटलो विशालो विलोक्यतेऽल्पे किल दर्पणेऽपि ॥
तद्वन्मदीये लघुसंग्रहेऽस्मिनुद्वीक्ष्यतां शांकरवाक्यसारः ॥ २ ॥
यथाऽतिरुच्ये मधुरेऽपि रुच्युत्पादाय रुच्यान्तरयोजनाऽहाँ ॥
तथेष्यतां प्राकविहृद्यपद्येष्वेषाऽपि मत्पद्यनिवेशेभङ्गी ॥ ३ ॥




ध्वरक्षेत्रोपायेत्यादिमेदिनीवचनादुपायः । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणि
श्रोत्रियं ब्रह्मनिष्ठमिति श्रुतेः शब्दपरब्रह्मनिष्णातत्वलक्षणः सामग्रीविशेषो यस्मिन्स
विद्यातीर्थः । श्रीमान्परिपककषायस्वशरणागताशष्याणां दर्शनादिकरणकशक्तिपातेन
तत्त्वज्ञानोत्पत्यादिप्रतिबन्धकदुरितनिराकरणसामथ्र्यवानित्यर्थः । स चासौ विद्यातीथै
श्धेति । तथा पुनरपि स रूपं यस्येति बहुव्रीहिविग्रहस्तमिति यावत् । अत्र भारती
पदस्थाने विद्यापदप्रयोगस्त साक्षादुरुनामोचारणस्य-

“आत्मनाम गुरोनम नामातिकृपणस्य च ।
श्रेयस्कामो न गृण्हीयाज्ज्येष्ठापत्यकलत्रयोः'इति निषेधाव ] ॥ १ ॥


 ननु प्राचीनशंकरजय उदाहृतानां शांकरवाक्यानां सारस्त्वदीये संग्रहे कथमवलो
कनीयस्तव संग्रहस्याल्पत्वादिति चेत्तत्राऽऽह । यद्वदिति । यद्वद्धटानां कुम्भानामि
भशिरसां वाऽद्रिशृङ्गाणां वा पटलः समुदायो विशालो विस्तृतोऽल्पेऽपि दर्पणे वि
लोक्यते । किलेति प्रसिद्धम् । तद्वदस्मिन्बुद्धिस्थे मदीये लघुसंग्रहे शांकरवाक्यानां
सार उद्वीक्ष्यतां सम्यगवलोक्यताम् । उपमालंकार: ' साधम्र्यमुपमाभेदः' इत्युक्तः ।
इन्द्रोपेन्द्रवत्राभिश्रणादुपजातिवृत्तम् * अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुप
जातयस्ताः-
इति लक्षणात् ॥ २ ॥ [घटानां-
 ‘घटा घटनगोष्ठीभघटनासु च योषिति' इति मेदिन्याः करिघटनानां हस्तिपरं
पराणामित्यर्थः । ] [शांकरेति । शंकरस्य भगवतो भाष्यकारस्यायं शांकर आनन्द
गिर्थभिधस्तस्य तत्मशिष्यस्य वाक्यसारः ] ॥ २ ॥
 प्राचीनशंकरजयस्य वैयथ्यैमाशङ्कयाऽऽह । यथेति । यथाऽतिरुच्येऽत्यन्तमभि
लाषविषये मधुरे रुच्युत्पादाय रुच्यान्तरस्य सलवणस्य योजनाऽऽह योग्या । तथैषा
मत्पद्यनिवेशभङ्गी मदीयानां पद्यानां निवेशस्य विन्यासस्य भङ्गी रीतिरपि माचः
कवेयेषु मनोशेषु पधेषु रुच्युत्पादायेष्यतामित्यर्थः ॥ ३ ॥ [ रुच्यान्तरेति ।
निम्बुरसादिलक्षणतदावरुद्धतदनुगुणाम्लादिरुच्यान्तरस्य योजना ] ॥ ३ ॥


१ ख. 'शरीतिः ॥ ३ ॥