पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

बाल्येषु बाल्यात्सुलंभोऽपराधः
स नेक्षणीयो गृहिणीजनेन ।
वयं सुधीभूय हि सर्व एव
पश्चादुरुत्वं शनकैः प्रयाताः ॥ ६७ ॥
दृष्टाऽभिधातुमनलं च मनोऽस्मदीयं
गेहाभिरक्षणविधौ नहि दृश्यतेऽन्यः ।
दृष्टाऽभिधानफलमेव यथा भवेन्नौ
बूयात्तथेष्टजनता जननीं वरस्य ॥ ६८ ॥
वत्से त्वमद्य गमिताऽसि दशामपूर्वा
तद्रक्षणे निपुणधीर्भव सुंभु नित्यम् ॥
कुर्यान्न बालविहृतिं जनतोपहास्यां
सा नाविवापरमियं परितोषयेत्ते।॥ ६९ ॥




येति योजना । तत्र हेतुः । निक्षेपेति तृतीयपादेन । निक्षेपभूता निक्षेप इव विश्वास
स्थानत्वेन गूढस्थाप्यचिन्तामण्यादिवस्तुविशेष इव बभूवेति तथेत्यर्थः। त्वत्पुत्रस्येत्यार्थि
कम् । अस्तीति शेषः ।

“पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रो रक्षति वार्धक्ये न स्त्री स्वातत्रयमर्हति'


 इति वचनाद्यावदुद्वाहं कौमारावस्थायामियं पित्रा मया परिराक्षता । इतः परमा
यौवनं पैौगण्डकैशोरावस्थयोर्भवत्या परिपालनीयेत्याशयः । एतदनन्तरं तु भर्तव
रक्षिष्यतीति तन्निक्षेपत्वमस्यां युक्तमेवेति तत्त्वम् । अत्र यतत इत्यादिना निरुक्तसं
देशकथने संभावितरोषादिदोषावमोषः सूच्यते ] ॥ ६६ ॥
 वयं सर्वेऽपि सुबुद्धिमन्तो भूत्वा पश्चाच्छनैरुत्कृष्टतां प्राप्ताः॥६७॥[बाल्येष्विति ।
बहुवचनं सर्वानुभूतव्याप्तिद्योतनार्थमेव । तदेवाऽऽह । वयमित्याद्युत्तराधेन] ॥६७॥
 ननु वरस्य जननीं दृष्टा भवद्भद्यां वक्तव्यमिित चेत्तत्राऽऽहतुः । वरस्य जननीं
दृष्टाऽभिधातुमस्मदीयं मनः शत्तं न भवति हि यस्माद्रेहाभिरक्षणविधावन्यो न दृश्य
ते । यद्यप्येवं तथाऽपि दृष्टा कथनस्य फलमेव यथाऽऽवयोर्भवेत्तथेष्टजनसमुदायो
वरस्य मातरं बूयात् । वसन्ततिलका वृत्तम् ॥ ६८ ॥
 अथेदानीं स्वपुत्रीं शिक्षयतो वत्स इत्यादिना। हे वत्सेऽद्य त्वमपूर्वी दशां प्राप्ताऽ
सि हे सुधु तद्रक्षणे तस्या अपूर्वदशाया रक्षणे नित्यं निपुणधीर्भव जनसमूहोपहा


 *अत्र नदीत्वाभावेऽपि -हस्वस्तु भविष्यत्कन्याविरहजन्यदुःखातिरेकेण तयोर्विचाराक्षमत्वद्योतनार्थः । तथाच शोकरसपोषकत्वाद्यं गुण एव ।