पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
८५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

कश्चिद्विजातिरधिगम्य कदाचिदना
मुद्वीक्ष्य लक्षणमवोचदनिन्दितात्मा ॥
मानुष्यमात्रजननं निजदेवभावे
त्यस्माच्च वो वचनमुग्रमयोज्यमस्याम् ॥ ६४ ॥
सर्वज्ञतालक्षणमस्ति पूर्ण
मेषा कदाचिद्वदतोः कथायाम् ॥
तत्साक्षिभावं व्रजिताऽनवद्या
संदिश्य नावेवमसौ जगाम ॥ ६५ ॥
मुचुषाभिरंक्षाऽऽयतते हि तस्याम् ।
निक्षेपभूता तव सुन्दरीयं
काय गृहे कर्म शनैः शनैस्ते ॥ ६६ ॥




योज्येति प्रथमोपपत्तिः । यतः कश्चिज्जनः पकृतिं विहातृमनलमसमर्थ एव भवत्यत
इयमपि परुषवचनकुपिता सती नैव करोतीति द्वितीयोपात्तः ] ।। ६३ ।।
 नन्वेकाऽपि कन्या बालैः सह क्रीडनस्वभावौ रूक्षवचनैरपि यशोधनैः शिक्षणीया
तत्कुतो भवद्भद्यां न शिक्षितेति चेत्तत्राऽऽहतुः । कदाचित्कश्चिदनिन्दितात्मा ब्राह्मण
आगत्यास्या लक्षणमुद्वीक्ष्योक्तवान्मानुष्यमात्रजननं वस्तुतो निजदेवभावा निजं नित्यं
देवभावो देवत्वं नित्यो देवस्वभावो वा यस्याः ।
 ‘निजं स्वीये च नित्यच' । ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु।
 इति मेदिनी । इत्यस्मात्कारणादस्यां वो युष्माकमुग्रं वचनमयोज्यं योजनीयं न
भवति ॥ ६४ ॥
 किंचास्यां सर्वज्ञताया लक्षणं पूर्णमस्ति। किंच कदाचिदेषा वादं कुर्वतोर्वादिनोः कथायां
तयोः साक्षित्वं प्राप्स्यतीत्येवमावामुपदिश्यासँी विप्रो जगाम । इन्द्रवज्रा वृत्तम् ॥६५॥
 वराया दोषाविमुक्तकन्यायाः श्वश्रूग्स्मद्वचनेन वाच्या यत: स्नुषाया अभिरक्षाऽऽयत
ते तदधीनाऽस्ति तद्वचनं दर्शयति । इयं पुन्दरीं तव न्यामभृता तस्मात्तवेयं गृहे कर्म शनै
शनैः कर्तव्या शनैः शनैरनया कर्म कारथितव्यमियर्थः। उपजातिवृत्तम् ॥६६॥[भो
जामातः । वरायाः सर्वगुणवत्याः सरस्वत्याख्यमत्कन्यकायाः । श्वश्रूस्त्वन्मातेत्यर्थः ।
या पूर्वोक्तगुणा वनिता तस्यां त्वन्मातृविषये यतते यत्नशीला भवति । तस्या वचने
नेति वाच्येति यत्तच्छब्दावध्याहृत्यान्वयः । इतीति किं तत्राऽऽह । लुषेत्यादि
शेषेण । अयि विश्वरूपमातः । त्वयेयं लुषाऽभिरक्ष्याऽऽविभैौतिकादिभयात्पालनी


२ ख. ग. घ. 'भेवमखिलं ।