पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

प्रतिष्ठमाने दयिते वरेऽस्मि
लुपेत्य मातापितरौ वरायाः ॥
आभाषिषातां शृणु सावधानो
बालेव बाला न तु वेत्ति किंचित् ॥ ६१ ।।
बालैरियं क्रीडति कन्दुकाचै
जतक्षुधा गेहमुपैति दुःखात् ।।
एकेति बाला गृहकर्म नोक्ता
संरक्षणीया निजपुत्रितुल्या ॥ ६२ ॥
बालेयमङ्ग वचनैमृदुभिर्विधेया
कार्या नै रुक्षवचनैर्न करोति रुष्टा ॥
केचिन्मृदूक्तिवशगा विपरीतभावा
केचिद्विहातुमनलं प्रकृतिं जनो हि ॥ ६३ ॥




विश्वरूपोऽनया सरस्वत्या सह दीक्षाधरोऽग्रि संरक्ष्य हृष्टः सन्नग्रिगृहे दिनचतुष्टय
मुवास ॥ ६० ।।
 अस्मिन्विश्वरूपे पिये वरे प्रस्थानं कुर्वति सात वरायाः कन्याया माता पिता
चाऽऽगत्य प्रोचतुः सावधानो भूत्वा शृणु बाला स्तनंधयी यथा किंचिन्न जानाति
तथेयं बाला सुकुमाराङ्गयस्मत्पुत्री न तु किंचिजानाति । उपजातिवृत्तम् ॥ ६१ ॥
 इयं कन्दुकाचैः क्रीडोपस्करैबलैः सह क्रीडति जातक्षुवा दुःखाद्रेहमायाति ।
ननु भवद्भश्यां गृहकर्मणि कुतो नानुशिष्टति चेत्तत्राऽऽहतुरकेति कृत्वेयं बाला गृह
कर्म नोक्ता तस्मान्निजपुत्रितुल्या सम्यग्रक्षणीया । इन्द्रवज्रा वृत्तम् ॥ ६२ ॥
 किं तर्हि सर्वथैव गृहकर्मणि न नियोक्तव्या नेत्याहतुरङ्गेति संबोधनमियं बाला
मृदुभिर्वचनैर्नियोज्या कर्तव्या नतुं रुक्षवचनैर्यतस्तैः कुपिता न करोति । ननु रूक्ष
वचनैर्न करोति चेत्कथं मृदुवचनैः करिष्यतीति चेत्प्रकृतिवैचित्र्यादित्याहतुः । के
चिन्मृदूक्तिवशवर्तिनः केचिद्विपरीतस्वभावै रूक्षेोक्तिवशगा हि यस्मात्स्वभावं त्यतुं
कोऽपि जनः समर्थो न भवति । वसन्ततिलका वृत्तम् ॥ ६३ ॥ [ हेऽङ्गेति जामातरं
प्रति कोमलामश्रणम् । एतेन मृदुवचनसरणिरपि सूचिता ][ विधेया लौकिकादिकर्म
ण्याज्ञाप्येत्यर्थः । न रुक्षेति । तत्र हेतुः । नेत्यादिना । तदुभयमपि सामान्यनिदर्श
नेनोपपादयति । केचिदित्यादिपादाभ्याम् । विपरीतेति । यतो विरुद्धस्वभावा अपि
केचिजीवा मृदूक्तिवशगाः सन्तीत्यतो रूक्षवाक्यं विहाय मृदुवाक्यैरेवेयं कार्ये विनि


 १ क. ख. घ. न रुक्ष'। २ क. ख. घ. तु रुक्ष'। ३ क. ख. घ. 'नु रुक्ष। ४ क्र. घ. 'वा रुक्षेो'।