पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
८३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

यं यं पदार्थमभिकामयते पुमान्य
स्तं तं प्रदाय समतूतुषतां तदीडयौ ॥
देवदुमाविव महामुमनस्त्वयुक्तौ
संभूषितौ सदसि चेरतुरात्मलाभौ ॥ ५८ ॥
आधाय वह्निमथ तत्र जुहाव सम्य
ग्गृह्योक्तमार्गमनुसृत्य स विश्वरूपः ॥
लाजाञ्जुहाव च वधूः परिजिघ्रति स्म
धूमं प्रदक्षिणमथाकृत सोऽपि चाग्रिम् ॥ ५९ ॥
होमावसानपरितोषितविप्रवर्य
प्रस्थापिताखिलसमागतबन्धुवर्गः ॥
संरक्ष्य वह्निमनया सममग्रिगेहे
दीक्षाधरो दिनचतुष्कमुवास हृष्टः ॥ ६० ॥




सूनुर्विश्धरूपो हस्ताकिसलयेन श्रीविष्णुमित्रकन्यायाः सरस्वत्या हस्तकमलमुक्तलक्षणे
दिव्यकाले जग्राह ॥ ५७ ॥ [ हिममित्रविष्णुमित्रशब्दौ तत्तन्नामामपिद्धयैव देवद
तादिशब्दवत्प्रयुक्ताविति बोध्यम् ] [ दिव्येति । निरुक्तरीत्या सरस्वत्युक्तत्वेन लोको
तरे विवाहमुहूर्तसमय इत्यर्थः ] ॥ ५७ ॥
 यो यः पुमान्यं यं पदार्थे प्रार्थयते तस्मै तस्मै तं तं पदार्थ प्रदाय तदीव्यौ तैः
पुरुषैः स्तुत्यौ तयोः कन्यावरयोरीङौ पूज्यौ पितराविति वा । परितोषमवापतुः कल्प
वृक्षाविव बृहदुदारतायुक्तावलंकृतौ प्राप्तकाम सभायां चेरतुः ।। ५८ ।॥ [ महेति ।
“त्रियः सुमनसः पुष्पम्' इत्यमरान्महत्यः सुमनसः पुष्पाणि यस्य तस्य भावस्तेन युक्तौ ।
पक्षे 'सुपर्वाणः सुमनसः' इत्यमरादलौकिकवदान्यत्वान्महादेवत्वयुक्तौ । यद्वा महाद्व
शालमत एव शोभनमेतादृशं मनो यस्य परमविवेकिनः पुरुषधुरंधरस्य तद्भावयुक्ता
वित्यर्थः । अत्र चेरतुरित्यनेन व्यतिरेकालंकारो व्यज्यते ।

'यतिरेको विशेषश्रेदुपमानोपमेययो ।
शैला इवोन्नताः सन्तः किंतु प्रकृतिकोमला ' ।


 इति कुवलयानन्दमूलोक्तः ] ॥ ५८ ॥ अथानन्तरं स्वगृह्यसूत्रोक्तमार्गमनुसृत्य स
विश्धरूपो वह्निमाधाय तत्र सम्यग्घोमं कृतवान् । च पुनर्वधूलजान्भर्जितधान्यानि
हुहाव तडूमं च जिघ्रति स्माथ विश्वरूपोऽपि पश्चादमिं पदक्षिणं कृतवान् । अपि
शब्दादयेऽग्रि प्रदक्षिणं कुर्वन्त्या तया सह सोऽपि तथा कृतवानित्यर्थः ॥ ५९ ॥
 होमान्ते परितोषिता विप्रश्रेष्ठा येन प्रस्थापिताः सर्वे समागता बन्धुवर्गा येन स