पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

कन्यावरौ प्रकृतिसिद्धमुरुपवेषौ
दृष्टोभयेऽपि परिकर्म विलम्बमानाः ॥
चक्रुर्विधेयमिति कर्तुमनीश्वरास्ते
शोभाविशेषमपि मङ्गलवासरेऽस्मिन् ॥ ५४ ॥
एतत्प्रभाप्रतिहतात्मविभूतिभावा
दाकल्पजातमपि नातिशयं वितेने ॥
लोकप्रसिद्धिमनुसृत्य विधेयबुध्द्या
भूषां व्यधुस्तदुभये न विशेषबुध्द्या ॥ ५५ ॥
मौहूर्तिका बहुविदोऽपि मुहूर्तकाल
ममाक्षुरक्षतधियं खिलत सखीभिः ॥
पश्चात्तदुक्तशुभयोगयुते शुभांशे
मौहूर्तिकाः स्वमतितो जगृहुर्मुहूर्तम् ॥ ५६ ॥
जग्राह पाणिकमलं हिममित्रसूनु
श्रीविष्णुमित्रदुहितुः करपछवेन ।
भरामृदङ्गपट्टहाध्ययनाब्जघाष
र्दिङर्मडले मुपरिमूर्छति दिव्यकाले ॥ ५७ ॥




 स्वभावसिद्धसुरूपवेषौ कन्यावरौ दृष्टा तद्दर्शनासक्तचित्तत्त्वात्कर्तुमसमर्था अप्यव
श्थं विधेयमिति कृत्वा परिकर्माङ्गसंस्कारं तथाऽस्मिन्मङ्गलवासरे शोभाविशेषं च विल
म्बमानाः कृतवन्त इत्यर्थः ॥ ५४ ॥ [परिकर्म ‘प्रतिकर्म प्रसाधनम्' इत्यमराद्वधूवर
योर्मण्डनाभरणादिविरचनमिति यावत् ] [ शोभाविशेषोऽत्र तत्तद्वसनानलेपनाभरण
धूपनाविवासनप्रसाधनादिलक्षण एव बोध्यः ] ।। ५४ ।।
 अभाकल्पजातमपि भूषणनिचयोऽप्यतिशयं न कृतवांस्तत्र हेतुरेतयोः कन्यावरयोः
प्रभया कान्त्या प्रतिहताऽऽत्मविभूतिर्यस्य तत्त्वात् । नन्वेवं तर्हि किमर्थं तावलंकृतवन्त
इति चेत्तत्राऽऽह । लोकप्रसिद्धिमनुसृत्येदमवश्यं विधेयमिति बुद्धयोभये तयोभूषां
व्यधुरलंकारं चकुर्न तु भूषणैरेतयोः कश्चिद्विशेषो भविष्यतीति बुद्धया ॥ ५५ ॥
[आकल्पेति । ‘आकल्पवेषौ नेपथ्यम्' इत्यमराद्रत्नाद्याभरणजातमपीत्यर्थः] ।। ५५ ॥
 बहुज्ञा अपि ज्योतिर्विदो मुहूर्तकालमक्षताधियं सखीभिः क्रीडन्तीमुभयभारत पृष्ट
वन्तः पश्चात्तयोते शुभयोगयुक्त शुभग्रहस्य नवांशे मौर्तिकाः स्वबुद्धितो मुहूर्त
जगृहुः ॥ ५६ ॥ [ अक्षतेति । सार्वज्ञात्सर्वत्राप्रतिहतमतिमित्यर्थः ] ॥ ५६ ॥
 भेरीमृदङ्गपटहवेदाध्ययनशाङ्कघोषर्दिङ्गडले सुपरिमूर्छति सुषुव्याझे सात हिममित्र


१ ख. ग.भिाविक्री'।