पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
८१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

अस्माकमद्य पवितं कुलमादृताः स्मः
संदर्शनं परिणयव्यपदेशतोऽभूत् ॥
नो चेद्भवान्बहुविदग्रसरः क चाहं
भद्रेण भद्रमुपयाति पुमान्विपाकात् ॥ ५१ ॥
यद्यद्रहेऽत्र भगवन्निह रोचते ते
तत्तन्निवेद्यमस्विलं भवदीयमेतत् ।
वक्ष्यामि सर्वमभिलाषपदं त्वदीयं
युक्तं हि संततमुपासितवृद्धपूगे ॥ ५२ ॥
एवं मिथः परिनिगद्य विशेषमृद्या
वाचा युतौ मुदमवापतुरुत्तमां तौ ॥
अन्ये च संमुमुदिरे प्रियसत्कथाभि
स्वेच्छाविहारहसनैरुभये विधेयाः ॥ ५३ ॥




 अद्यास्माकं कुलं पविात्रतं वयं चाऽऽद्दताः स्मो विवाहव्याजात्संदर्शनं जातं नो
चेद्वहुज्ञाग्रणीर्भवान्काहं च क तथाऽपि पुण्यकर्मणा कल्याणं विपाकात्पुमानुप
याति ॥ ५१ ॥
 किं बहुना यद्यदत्र गृहे हे भगवंस्तवाभिरोचते तत्तदेतदखिलं भवदीयं निवेद्य नि
चेदनीयमेवमुक्तवन्तं विष्णुमित्रं हिममित्र उवाच सर्वे त्वदीयमेव ममापि यदभिलाषा
स्पदं भविष्यति तद्वक्ष्यामि भवता त्वहमित्यादिना यदुक्तं तन्निरन्तरमुपापिता वृद्धस
मृहा येन तस्मिस्त्वयि युक्तमेवेत्यर्थः ।। ५२ ॥ [ ते तुभ्यमित्यर्थः । निवेद्य कथनीयं
भवतेति शेषः । सर्वमित्यादि । सर्वे त्वदीयमभिलाषपदं वस्त्वेतद्भवदीयमेवाखिलामि
त्यहं वक्ष्यामीति योजना । तत्रार्थान्तरन्यासेन हेतुं द्योतयति । युक्त हीति । इद
मिति शेषः । ‘पृगः क्रमुकवृन्दयोः' इत्यमरः ] ॥ ५२ ॥
 विशेषेण कोमलया वाचा युक्तौ तौ विष्णुमित्रहिममित्राववं परस्परमुक्त्वोत्तमां
मुदमवामतुः । अन्ये चोभये नियोज्याः प्रियसत्कथाभिः स्वेच्छाविहारहसनैः सम्यङ्
मोदं प्रापुः ॥ ५३ । [ स्वेच्छेति । स्वेच्छया कल्पिता ये विहारा जलयत्रादिली
लावलोकनादिव्यापारविशेषास्तैर्यानि इसनानि हर्षजातानि तैरित्यर्थः । उभये सरस्व
तीविश्धरूपपक्षीयजनसंघ इत्यर्थः । अभावधया इति चछन्दः । न विद्यते विवेयं कर्तव्यं
येषां ते तथा कृतकृत्या इत्यर्थः । सन्त इति योज्यम् ] ।। ५३ ॥