पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८०
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

पित्राऽनुशिष्टवसुधारशंसितेन
विज्ञापितः मुस्वमवाप स विश्वरूपः ॥
घकायाण्यथाऽऽह पृथगात्मजनान्समता
न्बन्धुभियः परिणयोचितसाधनाय ॥ ४७ ॥
मौहूर्तिकैर्बहुभिरस्य मुहूर्तकाले
संदर्शिते द्विजवरैर्बहुविद्भिरिटैः ॥
माङ्गल्यवस्तुसहितोऽस्विलभूषणाढ्यः
स प्रापदक्षततनुः पृथुशोणतीरम् ॥ ४८ ॥
शोणस्य तीरमुपयातमुपाशृणोत्स
जामातरं बहुविधं किल विष्णुमित्रः ॥
प्रत्युज्जगाम मुमुदे प्रियदर्शनेन
प्रावीविविशदृहममुं बहुवाद्यघोषेः ॥ ४९ ॥
दत्वाऽऽसनं मृदु वचः समुदीर्य तस्मै
पाद्य ददौ समधुपर्कमनैर्घपात्रे ॥
अध्यं ददावहमियं तनया गृहास्ते
गावो हिरण्यमखिलं भवदीयमूचे ॥ ५० ॥




 अनुशिक्षितब्राह्मणकथितेन पित्रा हिममित्रेण पबोधितो विश्धरूपः सुखमवापाथान
न्तरं विवाहे यदुचितं तस्य साधनाय समेतान्समागतान्बन्धुमियो विश्धरूपः कार्या
ण्यवश्यकर्तव्यानि पृथक्पृथग्यथायोग्यं माह ॥ ४७ ॥
 मुहूर्तशास्त्रविद्भिर्बहुभिरिट्रेद्विजवरैरागत्य संदशैिते मुहूर्तकाले माङ्गल्यवस्तुयुतः स
कलभूषणसंपन्नोऽविकलदेहो विश्धरूपो विशालं शोणतीरं प्राप्तवान् ॥ ४८ ॥ [ मा
ङ्गल्येति । दधिदूर्वादिमङ्गलदर्शनसहितः सन्नित्यर्थः ] ॥ ४८ ॥
 शोणतीरमुपागतं बहुपकारयुक्त जामातरं स विष्णुमित्र उपाशृणोत् । श्रुत्वा च
प्रत्युजगाम मियदर्शनेन मोदं च पाप । ततोऽमुं जामातरं बहुवाद्यघोषैर्गुहं प्रवेशित
वान् ॥ ४९ ॥ [ बह्निति क्रियाविशेषणम् ] [ मियेति । प्रियः स्वाभिलषितगुण
को यो जामाता तस्य दर्शनं साक्षात्कारस्तेनेत्यर्थः ] ॥ ४९ ॥
 भासनं दत्त्वा कोमलं वचनमुदीर्य तस्मै विश्धरूपाय पाद्य ददौ मधुपर्कसहितमध्यै
चामूल्यपात्रे ददौ । अहमियं तनया ते गृहा गावो हिरण्यमखिलं भवदीयमित्युक्त
वान् ॥ ५० ॥


१क ग 'नवर्यपा'।