पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
७९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

अस्माश्चर्तुशदिने भविता दशम्यां
यामित्रभादिशुभयोगयुतो मुहूर्तः ॥
एवं विलिख्य गणितादिषु कौशलास्या
व्याख्यापराय दिशति स्म सरस्वती सा ॥ ४४ ॥
तौ त्दृष्टपुष्टमनसौ विहितेष्ठकाय
श्रीविश्वरूपगुरुमुत्तममैक्षिषाताम् ॥
सिद्धं समीहितमिति प्रथितानुभावो
दृष्टवैव तन्मुखमसावथ निश्चिकाय ॥ ४५ ॥
अन्यः स्वहस्तगतपत्रमदात्स पत्रं
दृष्टा जहास सुखवारिनिधौ ममज ॥
विप्रान्यथोचितमपूपुजदागतांस्ता
मत्वांऽशुकादिभिरयं बहुवित्तलभ्यैः ॥ ४६ ॥




 गणितादिषु कुशलमेव कैौशलमास्यं मुखं यस्याः सा सरस्वत्यस्माद्वर्तमामदिना
चतुर्दशदिने दशम्यां तिथौ यामित्रनक्षत्रं लग्रनक्षत्राचतुर्दशमादिपदाचन्द्रालुग्रतो वा
सप्तमं स्थानं गृह्यते तस्मिञ्शुभानां चन्द्रादीनां योगस्तन युक्तो मुहूतों भविष्यतीत्येवं
विलिख्य व्याख्यापराय लग्रपत्रव्याख्यानक स्वब्राह्मणाय दिशाति स्मोपदिदेशा ॥४४॥
[ कौशलेति । गणितफलितादिविषयकचातुरीजातमास्ये मुख एव यस्याः सा तथे
त्यर्थः । एतेन लेखनाद्यायासवैधुर्य ध्वन्यते ] ॥ ४४ ॥
 विहितेष्टकायों त्दृष्टपुष्टमनसैौ तौ विमावुत्तमं विश्वरूपगुरुं दृष्टवन्तौ । अथान
न्तरं प्रथितः मरूयातोऽनुभावः प्रभावो यस्य स विश्वरूपगुरुस्तयोर्मुखं डैव
समीहितमभिलषितं सिद्धमिति निश्चयं कृतवान् ॥ ४५ ॥ [ उत्तमं सुपसत्रं यथा
स्यात्तथेत्यर्थः ] ॥ ४५ ॥
 अन्यो द्वाभ्यामितरो विष्णुमित्रप्रेषितो ब्राह्मणः स्वहस्ते स्थितं पत्रं दत्तवान् ।
श्मिमित्रः पत्रं दृष्टा जहास सुखसमुद्रे ममज्जाऽऽगतांस्तान्विमान्नत्वाऽयं हिममित्रो
बहुवित्तलभ्यै रत्रवस्त्रादिभिर्यथायोग्यं पूजितवान् ।। ४६ ।॥ [ अन्य इति । अदाद्द
तवानित्यर्थः । अदायि पत्रमिति त्वपपाठ एव तस्मा इत्यार्थिक मध्याहारो वा॥४६॥


१ क. ख. ध. 'दायि प'! २ क. ‘भ्यैर्वन्ना'।