पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७८
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।


श्रीविश्वरूपगुरुणा प्रहितौ द्विजाती
कन्यार्थिनैौ सुतनु किं करवाव वाच्यम् ॥
तस्याः प्रमोदनिचयो न ममौ शरीरे
रोमाञ्वपूरमिषतो बहिरुञ्जगाम ॥ ४२ ॥
तेनैव सा प्रतिवचः प्रददौ पितृभ्यां
तेनैव तावपि तयोर्युगलाय सत्यम् ॥
आदाप विप्रमपरं पितृगेहतोऽस्या
स्तौ जग्मतुर्द्धजवरौ स्वनिकेतनाय ॥ ४३




 गत्वा यदुक्तवन्तौ तद्दर्शयति । श्रीविश्धरूपगुरुणा हिममित्रेण कन्यार्थिनौ द्वौ विौ
प्रेषितौ हे सुतनु सुदेहे किं करवाव वाच्यं यदावाभ्यां कर्तव्यं तत्त्वयैव वक्तव्यमित्य
। एव स्पष्ट श्रुतवत्यास्तस्याः शरीरे प्रमोदसमुदायो न ममैौ किंतु रोमाश्वव्याजेन
बहिरुजगाम ॥ ४२ ॥ [ अत्र श्रीशब्देनैहिकाद्याखिलसंपत्तिः सूच्यते । द्विजातौ
द्विजावित्यर्थः । ‘जातिर्जातं च सामान्यम्' इत्यमरः । अत्र रोमात्रेचेत्यादिकैतवापह्नत्यलं
कारापेक्षया विश्धरूपपण्डितालाम्बतः पितृकाथितनिरुक्तविप्रागमनश्रवणोद्दीपितः प्रोक्त
रोमाञ्चानुभावितः प्रमोदसंचारितः प्रकृतसरस्वत्यारूयकन्यकानायिकनिष्ठः परिपुष्टो
रत्यारूयः स्थायिभाव एव शृङ्गाररसः प्राधान्येन ध्वन्यते । अलंकारलक्षणं तूक्त कुव
लयानन्दमूले ।
 'कैतवापह्नतिव्र्यक्तौ व्याजाथैर्निह्नतेः पदैः ।
 निर्यान् िस्रनाराचा कान्तादृक्पातकैतवात्' इति ] ॥ ४२ ॥
 तेनैव रोमाञ्चमिषेण बहिरुद्रतेन प्रमोदनिचयेन सोभयभारती पित्रे मात्रे च प्रत्यु
तरं प्रददौ पितरावपि तेनैव रोमाञ्चमिषेण बहिरुद्रतेन ममोदनिचयेन तयोर्विप्रयोर्युग
लाय सत्यं प्रत्युत्तरं ददतुरिति विपरिणामेन संबन्धस्तदनन्तरमस्याः पितृगेहादन्यं
विमादाय तौ द्विजवरौ स्वगृहाय जग्मतुः ॥ ४३ ॥[ तयोः सरस्वतीविश्धरूपयोः ।
युगलाय युग्मोपलक्षितदांपत्यार्थमित्यर्थः । सत्यं निश्चयजातं चक्रतुरित्यध्याहृत्या
न्वयः । ततः किं वृत्तमित्यत्राऽऽह । भादायेत्याद्युक्तरार्धेन । अस्याः प्रकृतायाः स
रस्वत्या इत्यर्थः । तौ विश्धरूपपितृप्रेषिताविति यावत् ] ॥ ४३ ॥


१ क,क,ध "जातॉ क"।