पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
८७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


पाणिग्रहात्स्वाधिपती समीरितौ
पुरा कुमार्याः पितरौ ततः परम् ॥
पतिस्तमेकं शरणं व्रजानिशं
लोकद्वयं जेष्यसि येन दुर्जयम् ॥ ७० ॥
पत्यावभुक्तवति सुन्दरि मा स्म भुङ्क्ष्व
याते प्रयातमपि मा स्म भवेद्विभूषा ।
पूर्वापरादिनियमोऽस्ति निमज्जनादौ
वृद्धाङ्गनाचरितमेव परं प्रमाणम् ॥ ७१ ॥
रुष्टे धवे सति रुषेह न वाच्यमेकं
क्षन्तव्यमेवै सकलं स तु शाम्यतीत्थम् ।।
तस्मिन्प्रसन्नवदने चकितेव वत्से
सिध्यत्यभीष्टमनघे क्षमयैव सर्वम् ॥ ७२ ॥




सयोग्यं बालानां व्यवहारं न कुर्या यतः सेयं ते बालविकृतिरावयोरिवापरं न परितो
षयेदिति नकारस्यानुषङ्गेण योज्यं काका वा ॥ ६९ ॥ [ अपूर्वा बाल्योत्तरभाविनीं
पैौगण्डारूयाम् । एतेन नवोढात्वं ध्वन्यते] [तद्रक्षणेऽपूर्वपदद्योतितलोकोत्तरनवोढात्व
परिपालन इत्यर्थः । तत्राङ्करितस्मरसद्भावाद्विचारपरिपाकाभावाचावश्यं धर्मादिभीत्या
भाव्यमिति भावः । नित्यं सर्वदैव । नतु क्षणमात्रम् । सुधु शोभने नन्ने ध्रुवौ यस्मिन्क
मणि यथा स्यात्तथेत्यर्थः । अहो यस्या मम पादतर्जन्यावपि स्वपतिभूतावङ्गष्टौ नैवा
तिक्रामत: सामुद्रिके पातिव्रत्यसूचकलक्षणत्वेन तथोक्तत्वात्तया मया स्वपतिपादपप्र अ
परागेतरनिरीक्षणमपि कथंकारं कार्यमिति समुद्वोधसिद्धयर्थे स्वाङत्रिनिरीक्षणमेव कार्य
मिति तात्पर्यम् ] ॥ ६९ ॥
 किंच पाणिग्रहणाद्विवाहात्पृवै कुमार्याः पितरौ स्वाधिपती समीरितौ तस्मात्पाणि
यहादूध्र्वे पतिः स्वाविपतिः समीरितो यस्मादेवं तस्मात्तं पतिमेकं शरणं व्रज येन शार
णगमनेन पत्या वा लोकद्वयं जेष्यसि । उपजातिवृत्तम् ॥ ७० ॥ [एकं केवलम्]॥७०॥
 किंच हे सुन्दरि पत्यावभुक्तवति मा भुङ्क्ष्व भोजनं त्वया न कर्तव्यं प्रयातं दीघ
ध्वानं पत्यौ गते सति तव विशेषेणालंक्रिया मा भवतु निमज्जनार्दैौ पृर्वपरादिनिय
मोऽस्ति । आदिपदेन भोजनादिकं ग्राह्यम् । तत्र निमज्जानादिकं पत्युः पूर्वं भोजनादिकं
तु पश्चाकर्तव्यमत्र वृद्धाङ्गनानामरुन्धतीलोपामुद्रादीनां चरितमेव परं प्रमाणमेतदेव तव
संौन्दर्यमिति संबोधनाशयः । वसन्ततिलका वृत्तम् ॥ ७१ ॥
 किंच पत्यौ कोपाविष्टे सति त्वया रोषेणैकमपि न वाच्यम् । एकमिति क्षन्तव्य


१ ख. ग. घ. 'वे हि मुरु'। २ क. ख. घ. ‘वा रुक्ष'।