पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७६
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।

किं वण्र्यते सुदति यो भविता वरो नो
विद्याधनं द्विजवरस्य न बाह्यवित्तम् ॥
याऽन्वेति संततमनन्तदिगन्तभाजं
यां राजचोरवनिता नच हर्तुमीशाः ॥ ३७ ॥
वैध्वर्जनावनपरिव्ययगानि तानि
वित्तानि चित्तमनिशं परिखेदयन्तैि ।।
चोरानृपात्स्वजनतश्च भयं धनानां
शर्मेति जातु न गुणः खलु बालिशस्य ।॥ ३८ ॥




प्यतिमसिद्धभट्टपादमुख्यशिष्यत्वेन प्रसिद्ध इत्याह । यः सुगतानां मध्ये ये दुर्जया
स्तेषां निर्जयेन वैदिकों सरणिं समग्रां प्रयत्नात्मकर्षेण स्थापितवान्सोऽतिपरूयातो
भट्टपादो यमेनं विश्धरूपं शिक्षितुं योग्यं शिक्षितवान् ॥ ३६ ॥ [ हे सति भोः सा
ध्वि । एतेन तव मदेकनिष्ठत्वालोकवार्तानभिज्ञत्वेन प्रकृते विश्धरूपाण्डिते श्रुतादिपरी
क्षणसंदेहसत्त्वेऽपि न क्षतिरिति द्योत्यते ] [ अमहतामखण्डिताम् ] ॥ ३६ ॥
 यो विश्वरूपो नोऽस्माकं वरः कन्यार्थे वरणीयो भविता भविष्यति स हे सुदति
किं वण्यैते वर्णयितुमशक्य इत्यर्थः । विद्यावतो विश्वरूपस्योत्कृष्टत्वबोधनार्थ विद्यो
त्कर्ष निरूपयति । यतो द्विजश्रेष्ठस्य विचैव धनं नतु बाह्यवित्तं याऽऽविद्यानन्तदिग
न्तं भजतीत्यनन्तदिगन्तभाक्तं संततं निरन्तरमन्वेति । यां च राजेचोरवनिता हर्तु
न समर्थाः ॥ ३७ ॥ [ हे सुदति । एतेन पूर्वपद्योक्तताद्वद्यामात्रप्रशंसनसूचनसंजा
तोक्ताशङ्काव्यञ्जकमन्दस्मितवत्वं द्योत्यते । अनन्तेति । असंख्यातहरित्पान्तसेविनमपि
पुरुषमित्यर्थः । राजेति । वनिताऽत्र पण्याङ्गनैव । तस्या एव वित्तहारकत्वात् । हर्तु
मीशाः समर्था नैव भवन्तीति योजना । एतेन पद्मात्रमप्यननुगताद्राजाद्यपहार्याच
वित्ताद्यतिरेको विद्यायां व्यज्यते । प्रतीपविशेषोऽत्रालंकारः । तदुक्तम् ।

वण्यपमेयलाभेन तथाऽन्यस्याप्यनादरः ।
कः क्रौर्यदर्पस्ते मृत्यो त्वतुल्याः सन्ति हि स्त्रिय
इति । यद्वा पर्यस्तापन्हुतिरवे ।
“अन्यत्र तस्याऽऽरोपाथैः पर्यस्तापन्हुतिश्च स
नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' ।


 इत्युक्तत्वातू ] ॥ ३७ ॥
 हे वैध्वर्जनपालनपरिव्ययगोचरीभूतानि लोकप्रसिद्धानि वित्तानि वित्तं परिखेदय


 १ ग. 'जचौर'। २ ख. ग. घ. वध्वार्ज'।५ ग. जचैर'। ६ ख. ग. घ. व वा ज'।३ क. "न्ति । चौरा'। ४ ख. ग. घ. 'ष्टतावो'।