पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
७५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

नैवं निपन्तुमनघे तव शक्पमेत
तां रुक्मिणीं यदुकुलाय कुशस्थलीशे ।।
प्रादात्स भीष्मकनृपः स्वलु कुण्डिनेश
स्तीर्थापदेशमटते त्वपरीक्षिताय ॥ ३५ ॥
किं केन संगतमिदं सति मा विचारी
ये वैदिक सरणिममहतां प्रपलात् ॥
प्रातिष्ठिपत्सुगतदुर्जपनिर्जपेन
शिष्यं यमेनमशिषत्स च भट्टपादः ।॥ ३६ ॥




कुलं च शीलं च वयश्च रूपं
विद्या च वित्तं च सनाथता च ।
एतान्गुणाम्सप्त परीक्ष्य देया
कन्या बुधैः शेषमचिन्तनीयम्


 इत्यादिस्मृतिमूलभूतश्रुतौ लोके च विदितमेवेत्यर्थः ॥ ३४ : [तुभ्यं किं प्रब्रवीमि
दानतद्वर्जनयोरेकतरमपि मया वतुं नैव शक्यत इत्यन्वयः । एवं च नैव देयेति
वक्तव्ये पूर्वपद्ये राजपदध्वनितश्रीमदभिमतदानप्रत्यारूयानेन पातिव्रत्यभङ्गापतिः ।
तदङ्गीकृतैौ च दूरत्वादिवक्ष्यमाणदोषापत्तिरिति मौनमेव शारणमिति द्योत्यते । तत्र
हेतुः । दूर इत्यादि पूर्वार्धशेषेण । यतो दूरे स्थितिरतः श्रुतवयःकुलवृत्तजातं न
ज्ञायत इति संबन्धः । कुलेति । कुलस्य वृत्तं तत्समान्वतायेत्यर्थः ] ॥ ३४ ॥
 एवमुक्तो विष्णुमित्र भाह । हेऽनघे तवैतत्रैवं नियन्तुं शक्यं यतो यदुगोत्राय
कुशस्थलीं द्वारकामीष्ट इति कुशस्थलीट् तस्मै तीर्थव्याजं यथा स्यात्तथाऽटतेऽपरीक्षि
ताय च श्रीकृष्णाय तां प्रसिद्धां रुक्मिणीं कुण्डिनाख्यनगरेशो भीष्मकाभिधो नृपः मा
दात्खलु प्रसिद्धम् । तथाच लोकप्रसिद्धायाप्यपरीक्षिताय सुता न देयेत्येतन्नियन्तुं न
शक्यमित्यर्थः ॥ ३५ !॥ [ हेऽनघे कायिकादिसकलदोषश्शून्ये प्रिय इत्यर्थः । भीष्म
केति । भीष्मकसंज्ञकस्य राज्ञः सुतः पुत्र इत्यर्थः । एतादृशाः स भीमकत्वेन प्ररूया
तः । पद्विति। यदवः कुलं वंशो यस्य स तथा । एतेन तत्र ययातिशापाच्छत्रचा
मरादिधुर्य ध्वन्यते । तीर्थेति । गूढं रुक्मिणीप्रेषितपत्रिकावशादन्तः परमैौत्सुक्येऽपि
बस्तिीर्थानामपदेशेो मिषं यथा स्यात्तथाऽटते रथमात्रसहायेन परिभ्रमत इत्यर्थः]॥३५॥
 ननु श्रीकृष्णस्य परमेश्धरत्वेन प्ररूयातत्वादस्य तु मनुष्यत्वेन वराकत्वात्किं केन
संगतामित्याशङ्कयाऽऽह । हे सति किं केन संगतमिति विचारं मा कुरु । यतोऽयम


एतेन मूले कचिद्भीष्मकमुत इति पाठोऽस्तीति ज्ञायते ।