पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
७३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

तावाच्यं स द्विजवरौ विहितोपचारै
रायानकारणमथो शनकैरपृच्छत् ॥
श्रीविश्चरुपगुरुवाक्यत आगतौ स्व
इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥ ३० ॥
संप्रेषितौ भुतवयःकुलवृत्तधर्म
साधारणीं श्रुतवता स्वसुतस्य तेन ॥
याचावहे तव सुतां द्विज तस्य हेतो
रन्योन्यसंघटनमेतु मणिद्वयं तत् ॥ ३१ ॥




यष्टी पान्थगृहस्थर्षिधर्मोचिताषाढारूयवणवदण्डौ ययोस्तौ तथेत्यर्थः । एतेन तत्स्वा
मिन्यपि सदाचारशालित्वमभिव्यज्यते ] ॥ २९ ॥
 स विष्णुमित्रस्तौ विपवरौ विहितोपचारैः संपूज्याथानन्तरं शनैरागमनकारणं पृष्ट
वान् । श्रीविश्धरूपस्य पितुर्वाक्यात्कन्याया वरणकर्मार्थमागमनं कृतवन्तावित्यूच-
तुः ॥३० ॥

[ अथं ‘मङ्गलानन्तरारम्भमश्रकात्स्न्येष्वथा अथ


 इत्यमरान्निरुक्तविप्रयुग्मागमनावलोकनानन्तरमित्यर्थः। तौ पूर्वपद्योक्तौ। विहितेति ।
धर्मशास्त्रविहितपाद्यादिभिः । आध्यभितः पूजयित्वेत्यर्थः । अच्येति स्वपपाठ
एव । निरुपपदाद्धातोल्र्यबविधानात् । अत एव कालिदासोऽपि रघुवंशे ‘तमर्चयित्वा
विधिवद्विविज्ञः’ इत्यादौ क्त्वापत्ययान्तमेव पपाठ ] [ श्रति । श्रीमनैहिकपा
रात्रिकपकलसंपत्तिमान्यो विश्वरूपगुरुर्विश्वविख्यातविद्यादिकीर्तेर्विश्वरूपपण्डितस्य पि
ता । ‘स्यान्निषेकादिकृदुरुः' इत्यमरः । तस्य वाक्यत इति यावत् ] [ वरणेति ।
वरणं विश्धरूपकर्तृकं तत्पाणिग्रहणं तलक्षणं यत्कर्मोद्वाहशास्त्रविहितक्रियाजातं तस्मि
न्विषये तद्धटनार्थमित्यर्थः ] ॥ ३० ॥
 श्रुतेन शास्रश्रवणेन कुलेन वृतैवृत्तिभिश्चरित्रैर्वा धमैश्च स्वसुनस्य सावारणी समानां
तव सुतां श्रुतवता तेन श्रीविश्वरूपगुरुणा तस्य श्रीविधरूपस्य हेतोस्तव सुतां या
चावहे । हे द्विज हिममित्रमुखेनैव यावां करवाव तस्मान्मणिद्वयमन्योन्यसंघटनं पर
स्परसंबन्धमेतु प्राम्रोतु। तस्य हेतोरित्यस्य तस्मात्कारणादिति वाऽर्थः । ‘निमित्तपर्या
यमयागे सर्वासां मायदर्शनम्' इति वचनात्षष्ठी ॥ ३१॥[तद्विश्धरूपसरस्वतीरूपम् ।
मणीति । रत्नद्वन्द्वम् । अन्योन्येति । परस्परसंमेलनमेतु जगदीश्वरकृपया प्राम्रोत्वि
त्यन्वयः ] ॥ ३१ ॥


१ क. ख. ग. घ. तावच्