पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६८
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।


सा शोणतीरेऽजनि विप्रकन्या
सर्वार्थवित्सर्वगुणोपपन्ना ॥
यस्या बभूवुः सहजाश्च विद्या
शिरोगतं के परिहर्तुमीशाः ॥ १५ ॥
सर्वाणि शास्त्राणि षडङ्गवेदा
न्काव्यादिकान्वेत्ति परं च सर्वम् ।
तन्नास्ति नो वेत्ति यदत्र बाला
तस्मादभूचित्रपदं जनानाम् ॥ १६ ॥




 सा सरस्वती शोषाख्यनदस्य तीरे विपस्य विष्णुमित्रसंज्ञकस्य कन्याऽजनि
तां विशिनाष्टि । सर्वानर्थान्वेत्तीति सर्वार्थवित्सा चासैौ सर्वेर्गुणैरुपपन्ना युक्ता च भित्रं
वा पदं यस्याः पुनर्विद्या ऋग्यजुःसामाथर्वसंज्ञाश्चत्वारो वेदाः शिक्षा कल्पो व्याकरणं
छन्दो ज्योतिषं निरुक्तिरिति षडङ्गानि मीमांसा धर्मशास्त्रं न्यायः पुराणमिति चतुर्दश
सहजाः सहोत्पन्ना बभूवुर्यस्माच्छिरोगतं शिरसि स्थितं परिहर्तु के समर्था न केऽपि
दुर्वासआदय इत्यर्थः । उपजातिवृत्तम् ॥ १५ ॥ [ शिरोगतं शिरोरुह्जातम् ।
परिहतुं त्यक्तम् । क इशाः शक्तिमन्तो भवन्तीति योजना । अयं भावः । यथा शि
रोरुहादिकं शरीरस्यावयवजातं सहजमेव तथा तस्याः सर्वविद्याद्युपलक्षितयावच्छब्द
ब्रह्मरुपमङ्गजातं स्वभावसिद्धमेवेति । अर्थान्तरन्यासोऽलंकारस्तद्वनिवा पूर्णोपमा च ।
तदुक्त कुवलयानन्दमूल ।


‘उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः ।
हनूमानब्धिमतरदुष्करं किं महात्मनाम् ।
गुणवद्वस्तुसंयोगाद्याति स्वल्पोऽपि गौरवम् ।
पुष्पमालानुषङ्गेण सूत्रं शिरास धार्यते’ इति ] ॥ १५ ॥


 सर्वाणि सांख्यपातञ्जलवैशेषिकन्यायमीमांसावेदान्ताख्यानि शास्राणि व्याकरणादीनि
षडङ्गन्यूगादीन्वैदान्काव्यनाटकादीन्परमन्यच सर्वे वेति किं बहुनाऽत्र जगति तन्ना.
स्ति यद्वाला सरस्वती न जानाति यस्मादेवं तस्मात्सा बालाऽत्र लोके जनानामाश्च
यश्रयभूताऽभूत् । इन्द्रवत्रा वृत्तम् ॥ १६ ॥[परं च मन्वादिभिः प्रणीतं यावत्स्मृत्यु
पस्मृत्यादिरूपं धर्मशास्त्रं तथा श्रीबादरायणादिभिः प्रणीतमष्टादशमहापुराणोपपुराण
जातमपि सर्व सा बाला वेत्तीत्यन्वयः । एवं च ।

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशा'


१ ख. ग. घ. 'त्र ञ"।