पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
६९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

सा विश्वरुपं गुणिनं गुणज्ञा
मनोभिरामं द्विजपुंगवेभ्यः ।
शुश्राव तां चापि स विश्वरूप
स्तस्मात्तयोर्दर्शनलालसाऽभूत् ।। १७ ॥
अन्योन्यसंदर्शनलालसौ तौ
चिन्ताप्रकर्षादधिगम्य निद्राम् ।।
अवाप्य संदर्शनभाषणानि
पुनः प्रबुद्रौ विरहामितप्तौ ॥ १८ ॥
दिदृक्षमाणावपि नेक्षमाणा
वन्योन्यवार्ताहृतमानसौ तौ ॥
यथोचिताहारविहारहीनौ
तनै । तनुत्वं स्मरणादुपेतौ ॥ १९ ॥




 इति स्मृत्युक्तचतुर्दशायुर्वेदाद्युपवेदमिलिताष्टादशाविद्यानां सकलानामपि संग्रहः
सूचितः ] ॥ १६ ॥
 एवं सरस्वत्याः प्रादुर्भावमुपवण्र्य तस्या विवाहं वक्तुमुपक्रमते । सा गुणज्ञा सर
स्वती Iवश्वरूप मण्डनापरनामधेयं गुणिनं मनोभिरामं द्विजश्रेष्ठभ्यः श्रुतवती स गुण
ज्ञो विश्वरूपस्तां सरस्वतीमपि गुणवतीं मनोभिरामां द्विजपुंगवेभ्यः श्रुतवांस्तस्मात्
योर्मगडनसरस्वत्योर्दर्शनलालसा जाता । उपजातिवृत्तम् ॥ १७ ॥ [ गुणज्ञेति वक्ष्य
माणानुरागहेतुगर्भ विशेषणम् ] ॥ १७ ॥
 एवंभूतयोस्तयोश्चिन्तनप्रकर्षालब्धस्वाप्रिकसंदर्शनादिकयोः प्रबोधकाले विरहाभिसं
तापो जात इत्याह । अन्योन्येति ॥ १८ ॥
 द्रष्टमिच्छमानावपि नेक्षमाणौ स्वाकियाऽन्योन्यवाया हृतमानसँौ यथोचिताहार
विहारराहितौ परस्परस्मरणाच्छरीरे सूक्ष्मतामवापतुः॥१९॥[अत्र सरस्वतीविश्धरूपान्यो
न्यालम्बितः परस्परगुणमणिगणश्रवणोद्दीपितः स्वस्वोचिताहारविहारविरहसूचितस्त
म्भारूयसात्विकविशिष्टशारीरकाश्यनभावितः स्मृतीच्छादिसंचारितो रत्याख्यः स्थाय
भाव एव परिकरालंकारात्प्राधान्येन ध्वन्यते । एवं चेह समानुरागको वियोगकालाव
च्छिन्नत्वेन विप्रलम्भः शृङ्गार एव रसः । परिकरोऽलंकार । विस्तरस्तु मदीये साहि
त्यसार एव द्रष्टव्य इत्यलं पलावितेन ] ॥ १९ ॥