पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
६५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

अपरेऽप्यभवन्दिवौकस
स्वपरेष्यपरविद्विषः प्रभोः ।
चरणं परिसेवितुं जग
चच्छरण भूस्सुरपुगवात्मजाः ॥ ७ ॥
चार्वाकदर्शनविधानसरोषधातृ
शापेन गीष्पतिरभूदुवि मण्डनाख्यः ॥
नन्दीश्चरः करुणगयेश्वरचोदितः स
न्नानन्दगिर्यभिधया व्यजनीति केचित् ॥ ८ ॥




रिजायत । अरुणो गरुडभ्राता सूर्यो वा । सनन्दनसंज्ञः समभवत् । यद्यपि विष्णु:
पद्मपादसंज्ञो बभूवेत्युक्त स एव च वक्ष्यमाणरीत्या सनन्दनस्तथाऽपि पक्षान्तरमाश्र
त्यैकत्र वोभयांशावतरणमाश्रित्याविरोधः संपादनीयः । वरुणो जलाधीशश्चित्सुरवसं
ज्ञोऽजायत ॥ ६ ॥ [ नन्वयं सनन्दन एव षष्ठसर्गे पद्मपादत्वेन वर्णनीयः स चेह
कमलानिलय इत्यादिना विष्ण्ववतारत्वेन वर्णितोऽधुना तु सूर्यावतारत्वेन गरुडभ्रात्र
रुणावतारत्वेन वा वण्र्यत इति स्फुट एव विरोध इति चेन्न । चार्वाकेत्यादिवक्ष्यमा
णाष्टमपद्ये मण्डनमिश्रानन्दगिर्योः केचिन्मतेन बृहस्पतिनन्दिकेश्वरावतारत्ववदविरोवो
पपत्तेः । एवं च सुरेश्वरादेर्विध्याद्यवतारत्ववदस्य प्रथमोत्तं विष्ण्ववतारत्वमेव मुख्य
मिति दिक ] ॥ ६ ॥
 अपरेऽपि स्वीयैः परैश्च सह येष्य मत्सरस्तत्परान्दैत्यान्स्वपरेषु येष्य तत्परान्वा
विद्विषन्तीति ते दिविषद: । स्वपरेप्यपरान्विद्वष्टी वा तस्य प्रभोः श्रीशंकरस्य चरण
जगतां शरणं परिसेवितुं ब्राह्मणोत्तमानां पुत्रा अभवन् ।। ७ ॥ [ स्वेति ।
 ईष्र्याऽसूया तु परस्य विषये स्पृहा' ।
 इत्यमरात्स्वस्याऽऽत्मनः परोत्कटैतादृशीष्य परस्य विषये पकाश्य इष्टशब्दा
दिलाभैौत्तरकालिकान्तःकरणवृत्तिविशेषात्मकसुखे विषयं स्पृहाऽभिलाषम्तत्र परास्तदै
कपरायणा ये निखिलभेदवादिनस्ते विद्विषः शत्रवो यम्य स तथा तस्येत्यर्थः ।
एतादृशस्य प्रभोः श्रीमच्छकरभगवत्पादाचार्यस्येत्यर्थः ] ।। ७ ।।
 'विधिरास सुरेश्वरो गिरां निधिरानन्दगिरिव्र्यजायत' इत्युक्तमिदानीं मतान्त
रमाह। चार्वाकानां देहात्मवादिनास्तिकानां दर्शनस्य शास्त्रस्य विधानेन परोपस्य धातु
त्रैह्मणः शापेन गीष्पतिर्देवगुरुर्भवि मण्डनसंज्ञोऽभूत् । नन्दीश्वरः करुणयेश्वरेण म
हादेवेन प्रेरितः सन्नानन्दगिरिसंज्ञया व्यजनीति केचित् । वसन्ततिलका घृत्तम् ॥८॥
[चार्वाकशास्त्रं हि देहात्मवादपधानं बृहस्पतिनाऽसुरमोहाथै प्रणीतमिति पद्मपुराणादौ
मसिद्धमेव] [अत्र केचिदिति पदप्रयोगान्नेदं स्वप्रभनिशिष्टसंमतमिति व्यज्यत] ॥८॥