पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६४
[सर्गः ३]
श्रीमच्छंकरदिग्विजयः ।


उद्भावि शिलादसूनुना
मदवद्वादिकदम्बनिग्रहैः ।
समुदञ्चितकीतिशालिनं
यमुदङ्गं बुवते महीतले ॥ ५ ॥
विधिरास सुरेश्वरो गिरां
निधिरानन्दगिरिव्यजायत ॥
वरुणोऽजायत चित्सुखाह्वयः ॥ ६ ॥




मथितेत्यर्थः ॥ ४ ॥ [ दशसंख्याकश्चासौ पवमानश्चेति मयूरव्यंसकादिवद्विगृह्य तस्य
योंऽशस्तेन 'वायुवै गौतम तत्सूत्रम्’इति श्रुतेः प्राणादिपञ्चमुख्यप्राणनागादिपञ्चमुख्य
प्राणभेदभिन्नदशविधसमष्टिपाणवायुप्रधानसूत्रात्मांशेनेत्यर्थः ] [ धरणी पृथ्व्यश्चाति
पूजिता भवति राजत इत्यर्थः ] ॥ ४ ॥
 शिलादस्य सूनुना पुत्रेण नन्दिसंज्ञकेनोदभावि शिलादसूनुः प्रादुरभूत् । यं मद्वद्वा
दिकदम्बानां मदयुक्तवादिसमुदायानां निग्रहैः समुलसन्त्या कीत्य शोभत इति तथा
तं महीतल उदङ्गं वदन्तीत्यर्थः ॥ ५ ॥ [ ननु तोटकाचार्यस्यैव कुतो न जन्मस्थानं
पञ्चपादादिवदुक्तमित्यत आह । उदभावीति ] [ शिलादेति ।

कणशाद्यर्जनं तूञ्छं कणिशाद्यर्जनं शिलम्


 इति स्मरणाच्छिलाख्यवृत्तिविशेषणात्यत्रं भुनक्तीति तथा । एतन्नात्रैव क
श्चित्प्रसिद्धो ब्राह्मणस्तस्य सूनुः पुत्रस्तेनेत्यर्थः । एतादृशेन तोटकाचार्येणोक्त
सूत्रात्मांशावतारेण तेनेति प्रकरणाद्यच्छब्दानुकूलत्वाचेत्यार्थिकं बोध्यम् ] [ समु
दश्चितेति। एतादृशामुदकें ‘उदर्कः फलमुत्तरम्' इत्यमरान्निरुक्तवादिपराजयानन्तरभा
विफलकाल इत्यर्थः । महातले बुवत इति योजना । न चैवं तत्पितृनामकथनोपयो
गेऽप्यवशिष्टत्रिपाद्यर्थपौनरुक्त्यापत्तिः सवमानेत्यादिना पूर्वपद्य एव तथा प्रतिपादित
त्वादिति वाच्यम् । भव शंकर देशिक मे शरणमिति वक्ष्यमाणस्तोत्रपूर्वकं श्रीभाष्य
कारचरणं मत्येतस्यैव शरणागतत्वावधृतभूरिवाग्मित्वसूचनोपयोगित्वादित्याशयः । डि
ण्डिमकारस्तु प्रकारान्तरेणैव व्याकरोति । तद्यथा । शिलादस्य सूनुना पुत्रेण नन्दि
संज्ञकेनोदभावि शिलादसूनुः प्रादुरभून् । यं मद्वद्वादिकदम्बानां मद्युक्तवादिसमु
दायानां निग्रहैः समुलसन्त्या कीत्र्या शोभत इति तथा तं महीतल उदङ्गं वदन्तीत्यर्थे
इति । एवं च तन्मते यमुदङ्गं बुवत इत्यादिपाठः । तथा चोदङ्कनामा कश्चिन्नन्दी
न्धरावतारो भगवत्पादशिष्य इति फलति ] ॥ ५ ॥
 विधिर्बह्मा सुरेश्वरो मण्डनापरसंज्ञ आस बभूव । गिरां निधिर्वाचस्पतिरानन्दागि