पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ३]
६३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

कमलानिलयः कलानिधे
र्विमलारूयादजनिष्ट भूसुरात् ।।
भुवि पचपदं वदन्ति यं
सविपद्येन विवादिनां यशः ॥ २ ॥
पवनोऽप्यजनि प्रभाकरा
त्सवनोन्मीलितकीर्तिमण्डलात् ।
गलहस्तितभेदवाद्यसौ
किल हस्तामलकाभिधामधात् ॥ ३ ॥
पवमानदशांशतोऽजनि
पुवमानाऽश्वति यद्यशोम्बुधौ ॥
धरणी मथिता विवादिवा
क्तरणी येन स तोटकाह्वयः ॥ ४ ॥




 तत्राऽऽदौ विष्णोरवतारमाह । कमलाया लक्ष्म्या निलयः श्रीविष्णुः सर्वासां क
लानां निधेर्विमलाभेिवाद्धसुराद्वाह्मणादुव्यजनिष्ट पादुरभूत् । भुवीत्युक्तरान्वयि । य
भुवि पश्यपदं वदन्ति येन विवादिनां यशाः सविपद्विपदा सह वर्तमानमित्यर्थः ॥ २ ॥
[ एवं सामान्यतः सकलसुरवरावतारे तत्र विशेषजिज्ञासायां परमाभ्यर्हितत्वान्निरति
शायं श्रीशशंकरचरणानुरक्तत्वाच्च प्रथमं भगवतो विष्णोरवतारं वर्णयाति । कमलेति ।
 कमला श्रीर्हरिपिया ' इत्यमरात्कमला लक्ष्मीस्तस्या निलय इवाऽऽश्रयः श्रीमन्ना
रायण इत्यर्थः ] [ विमलेति । विमल इत्यन्वर्थऽऽरूया यस्य स तथा तस्मा
दित्यर्थः ] ॥ २ ॥
 पवनोऽपि मातःसवनादिनोन्मीलितं प्रस्फोरितं कीर्तिलक्षणं मण्डलं यस्य तस्मा
त्मात:कालोन्मीलितमण्डलः सूर्यस्ततुल्यात्प्रभाकराभिधासुरादजनि प्रादुरभूत् । गले
हस्तिाः कण्ठे इस्तेन गृहीता इव रुद्धकण्ठाः ठता भेदवादिनो येनासाववतीणों
वायुः किल प्रसिद्ध हस्तामलकेति संज्ञामधात् ॥ ३ ॥
 [गलेति । गले हस्तो मलयुद्धे मतिमलस्य दीयत इति प्रसिद्धमेव स इव
 तिरस्कृतत्वेन संजातो येषां तादृशा भेदवादिनो येन स तथेति यावत् ।
अधाद्दधार ] ॥ ३ ॥
 वायोरेव दशांशावतारमाह । पवमानस्य पबनस्य दशांशतः स तोटकारूयोऽज
नि । यस्य यशोलक्षणे जलधौ सवमानोत्तरन्ती धरण्यञ्चति येन विवादिवौक्तरणी


१ य. "वाक्सर'। २ घ. 'वाक्सर'।