पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

तज्ज्ञातिबन्धुमुहृदिष्टजनाङ्गनास्ता
स्तं सूतिकागृहनिविष्टमथो निदध्युः ॥
सोपायनास्तमभिवीक्ष्य यथा निदाघे
चन्द्रं मुदं ययुरतीव सरोजवक्त्रम् ॥ ८१ ॥
तत्सूतिकागृहमवैक्षत नप्रदीपं
तत्तेजसा यदवभातमभूत्क्षपायाम् ॥
आश्चर्यमेतदजनिष्ट समस्तजन्तो
स्तन्मंदिरं वितिमिरं यदभूददीपम् ।। ८२ ॥




शिशुः पूर्णोऽस्ति । जीवितं च तेन शिवगुरुणा न च पृष्टं न च तैरुक्तं यतः प्रायो
जानन्नप्यशुभं शुभज्ञः नैव वक्ति ॥ ८० ॥ [ पूर्णः परमात्मैव भक्तानुग्रहार्थमभक्तनि
अहाथै चावतीर्णोऽस्तीति यावत् । चोऽवधारणे द्वितीयः समुच्चये ] [ न वक्ति नैव
भाषत इति योजना । ‘नाश्लीलं कीर्तयेत्’ इति श्रौतनिषेधाद्भाविज्ञानभरितैरप्यमङ्गलं
नैव वक्तव्यमिति संप्रदाय एवोति भावः ] ॥ ८० ॥
 अथो अनन्तरं तज्ज्ञातिबन्धुसुत्दृदिष्टजनानामङ्गना उपायनेनोपहारेण सह वर्त
मानास्तास्तं सूतिकागृहनिविष्टं ददृशुस्तं सरोजमुखमभिसमन्ताद्वीक्ष्यात्यन्तं मुदं च य
युः प्रापुः । यथा निदाघे ग्रीष्मतै सूर्यातपेन तप्ताश्चन्द्रं वीक्ष्यात्यन्तं मुदं पाशुवान्त
तद्वत् ॥ ८१ } [ तज्ज्ञातीति । तस्य शिवगुरोर्ये ज्ञातयः संबन्धिनः बन्धुसुत्दृदौ
तूौ' अत्यागसहनो बन्धुः सदैवानुगतः सुत्दृद्’ इति । इष्टपदेनावाशीष्टौ' एकक्रियं
भवेन्मित्रं समप्राणः सखा मतः' इति वचनान्मित्रसखायौ ज्ञेयौ ] ॥ ८१ ॥
 न विद्यते प्रदीपो यस्मिन् । नैकधेत्यादिवन्न शाब्देन समासः । नप्रदीपं सत्क्ष
पायां रात्री तस्य शिशोस्तेजसा यद्वभातमभूत्तत्सूतिकागृहं सर्वो जनोऽवैक्षतैतत्सर्वज
न्तोराश्चर्यमजनिष्ट यद्दीपं सत्तस्य मन्दिरमतिमिरमभूदित्यर्थः ॥ ८२ ॥ [ तदिति ।
सूतिकागृहं कर्तृ । मदीपं कर्म । नावैक्षत नैवापश्यदित्यन्वयः । तत्र हेतुः । तत्तेजसेति
द्वितीयपादेन । यद्यस्मात्क्षपायां रात्रावपि । तांदांत] [ निश्यपि तदोजसाऽवभास
मानं बभूवेति संबन्धः । अत एव सकललोकानामप्येतददुतमेवाभूदित्याह । आश्चय
मित्याद्युत्तरार्धन ] ॥ ८२ ।।


१क. 'युः । य'।