पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
५७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

तिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।
सत्कारपूर्वमभियुक्तमुहूर्तवेदि
विप्राः शशंसुरभिवीक्ष्य सुतस्य जन्म ॥
सर्वज्ञ एव भविता रचयिष्यते च
शास्त्रं स्वतन्त्रमथ वागधिपांश्च जेता ।। ७९ ।।
कीर्ति स्वकां भुवि विधास्यति यावदेषा
किं बोधितेन बहुना शिशुरेष पूर्ण: ।।
नापृच्छि जीवितमनेन च तैर्न चोक्तं
प्रायो विदन्नपि न वक्तयशुभं शुभज्ञः ॥ ८० ॥




विनयेनेव सा सती तत्तेन सुनेन रराज । सुतं विशिनष्टि । तादृशानामतिप्रसिद्धानां
रामचन्द्रमभतिराज्ञां तेजो यस्मिस्तेन । यद्वा तेजसां राजेति राजतेजस्तादृशं सूयदि
तुल्यं राजतेजो यस्मिस्तेनेत्यर्थः । अत्राभिन्ने दीप्तिलक्षणे साधारणे धर्मे एकस्यैव बहू
पमानोपादानान्मालोपमा । उपजातिवृत्तम् ॥ ७८ ॥ [ तदित्यादि । ‘ज्योतिषां रवि
रंशुमान्’ इति ‘नक्षत्राणामहं शशी’ इति च स्मृतेस्तजगत्प्रसिद्धं सूर्याख्यं तथा तादृशा
सर्वानन्दकरो राजा चन्द्रो येन तत्तेजो यस्याष्टमत्र्यवतारस्य भगवतः शंकरभगवत्पाद
स्यैव तेजसः सूर्याचन्द्रमसोरपि सत्त्वात्स तथा तेन सूर्याद्याधिकवर्चस्वनेत्यर्थः] [यद्य
प्यत्र विद्या विनीत्येवेति विनीतिशाब्दस्य स्त्रीलिङ्गकस्यैव पयुक्तत्वाद्भिन्नलिङ्गोपमत्वं
नित्यदोष एवायं वाक्यगस्तथाऽप्यत्र वक्तुः कवेरुक्ताचार्यचरणावतारमहोत्सववर्णनप
रायणस्य भक्तिरसाविष्टचेतस्त्वात्तदवधानवैधुर्य गुण एव । तथा चोक्तं रसगङ्गाधरे ।

मलयानिलकालकूटयोरमणीकुन्तलभोगिभोगयोः ।
श्धपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थिति


 इति पद्ये यद्यपि प्रथमावं उत्तमाधमयोरुपक्रमाद्वितीयाधेऽधमोत्तमवचनं क्रमभङ्ग
मावहाति तथाऽपि वत्कुर्बह्मात्मकतयोत्तमाधमभावज्ञानवैकल्यं संपन्नमिति द्योतनाय
क्रमभङ्गो गुण एवेति ॥ ७८ ॥
 सत्कारपूर्वमभियुक्ता विनियुक्ता मुहूर्तवेदिनो विप्राः सुतस्य जन्म वीक्ष्याऽऽलोच्य
शशंसुरेष तव पुत्रः सर्वज्ञो भविष्याति पुनश्च स्वतन्त्रं शास्त्रं रचयिष्यतेऽथ वागाधि
पांश्च जेता भविष्यति । वसन्ततिलका वृत्तम् ॥ ७९ ॥ [ जन्म जन्मलग्रमिति या
वत्] [अभिवीक्ष्य लगवादिज्योति:शास्त्राचार्यतत्त्वानुसारेण भूरितरं विचिन्त्येति या
चतू] [स्वतश्रमद्वैतात्ममात्रपवानमित्यर्थः] [वागिति । वक्ष्यमाणसरस्वत्यवतारीभूतो
भयभारतीपतिमण्डनमिश्रप्रमुखसकलद्वैतवादिपण्डितानित्यर्थ. ] | ७९ ॥
किंच यावदेषा भूस्तावत्स्वकां कीर्ति भुवि विधास्यति किं बहुना बोधितेनैष तव


१ ग. 'नी नेन ।