पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
५९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

यत्पश्यतां शिशुरौ कुरुतेशमद्रयं
तेनाकृतास्य जनकः किल शंकरास्याम् ।
यद्वा चिराय किल शंकरसंप्रसादा
जातस्ततो व्यधित शंकरनामधेपम् ।। ८३ ।।
सर्वे विदन्सकलशक्तियुतोऽपि बालो
मानुष्यजातिमनुस्मृत्य चचार तद्वत् ।
बालः शनैर्हसितुमारभत क्रमेण
स्रपुं शशाक गमनाय पदाम्बुजाभ्पाम् ।। ८ ४ ॥
बालेऽथ मञ्चे किल शापितेऽस्मि
न्सतां प्रसन्नं हृदयं बभूव ।।
संवीक्षमाणे मणिगुच्छवयं
विद्वन्मुखं हन्त विनीलमासी ।। ८५ ।।
संताडयन्हन्त शनैः पदाभ्यां
बिभेद सद्यः शतधा समूहा
न्विभेदवादीन्द्रमनोरथानाम् ॥ ८६ ।।




 अथ शंकरनामधेये प्रवृत्तिनिमित्तद्वयमाह । ययेन कारणेनासौ बालकः पश्यतां
जनानामुत्कृष्टं शं मुखं कुरुते तेनास्य जनकः मसिद्धां शंकरारूयामकृत कृतवान् ।
यद्वा । चिरकालाच्छंकरप्रसादाजातस्तत्तस्माच्छंकरनामधेयं व्यधिताकृत् ॥ ८३ ॥
 वद्वालवत्पादकमलाभ्यां गमनायाऽऽदौ स्रमुदरेण सर्पणं कर्तृ समर्थो बभूव ॥८४॥
[बालः शनेरिति । बवयोः सावण्यद्वा ‘गतिगन्धनयोः' इति स्मरणाद्वाति स्वाङ्गसैौरभ्यं
प्रसारयतीति वोऽत एवाभितः सकलसैनिकृष्टजनचेतांसि लात्याश्चयेदशेनवशादादत्त
इत्यालो वश्वासावालश्चेति तथा सौरभ्यशालिशारीरत्वानिखिलजनमनोहर इत्यर्थः ।
एतेन बालपदपौनरुक्तयं मत्युक्तं तदैश्वर्यातिशयश्च सूचितः ] ॥ ८४ ॥
 अस्मिन्बाले मञ्चे शायते सति सतां हृदयं प्रसन्ने बभूव माणगुच्छवयै वीक्षमाणे
सति विदुषां मुखं विगतनीलमभूत् । यद्वा वादिपण्डितानां मुखं विशेषेण नीलमभूत् ।
उपजातिवृत्तम् ॥ ८५ ॥ [ मणीति । कुमारकर्तृकानिरीक्षणानन्दसिद्धयथै तन्मञ्चा
शुपरि रत्नादिगुच्छको निबध्यत इति लोके प्रसिद्धमेवेति भावः ] ॥ ८५ ॥
 कमनीया सुन्दरी शय्या शयनीयं यस्मिंस्तं पर्यङ्कश्रेष्ठ शनैः पदाभ्यां संताडयन्स
न्विशेषेण भेदवादिनां य इन्द्रास्तेषां ये मनोरथास्तेषां समूहान्सद्यः शतधा बिभेद वि


१क.ग. ध.सुन्दरा।