पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
५५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

दृष्टा सुतं शिवगुरुः शिववारिराशौ
मम्रोऽपि शक्तिमनुसृत्य जले न्यमाङ्क्षीत् ॥
व्यश्राणयद्धहु धनं वसुधाश्च गाश्च
जन्मोक्तकर्मविधये द्विजपुङ्गवेभ्पः ॥ ७२ ॥
तस्मिन्दिने मृगकरीन्द्रतरक्षुसिंह
सपखुमुख्यबहुजन्नुगणा द्विषन्तः ॥
वैरं विहाय सह चेरुरतीव हृष्टाः
कण्डूमपाकृषत साधुतया निघृष्टाः ॥ ७३ ॥
वृक्षा लताः कुसुमराशिफलान्यमुञ्व
नद्यः प्रसमसलिला निखिलास्तथैव ॥
जाता मुहुर्जलधरोऽपि निजं विकारं
भूभृद्वणादपि जलं सहसोत्पपात ॥ ७४ ॥
अद्वैतवादिविपरीतमतावलम्बि
हस्ताग्रवर्तिवरपुस्तकमप्यकस्मात् ॥
उचैः पपात जहसुः श्रुतिमस्तकानि
श्रीव्यासचित्तकमलं विकचीबभूव ॥ ७५ ॥




 सुतं दृष्ट्रा शिवगुरुः शिववारिराशौ सुखसमुद्रे मम्रोऽपि शक्ति सामथ्र्यमनुसृत्य
जले न्यमाङ्क्षीन्निमजितवान् । तदनन्तरं बहु धनं वसुधाश्च गाश्च पुत्रजन्मन्युक्त
स्य कर्मणो विधये विधानाय द्विजपुङ्गवेभ्यो ब्राह्मणवरेभ्यः शास्त्रज्ञेभ्यः पात्रेभ्यो
व्यश्राणयद्दत्तवान् ॥ ७२ ॥
 तरक्षुव्यम्रो मृगादयो बहुजन्तुगणाः परस्परं द्विषन्तोऽपि तस्मिन्दिने वैरं विहा
यातीव दृष्टाः सह चेरुः पुनश्च साधुतया निघृष्टाः सम्यक्तयाऽन्योन्यं संघर्षणं खर्ज
नं कुर्वन्तः कण्डूमपाकृषत कण्डूपाकरणं कृतवन्तः ॥ ७३ ॥ [ 'तरक्षुस्तु मृगादनः’
इत्यमरः । एवं च मृगेण सह तस्य वैरम् । करीन्द्रेण सह सिंहस्याऽऽखुना सह
सपैस्येति यथायोगं ज्ञेयम् ] ॥ ७३ ॥
 तस्मिन्दिने वृक्षा लताश्च पुष्पराशीन्फलानि चामुवंस्तथैव सकला नद्यः प्रसन्न
जला जाता जलधरोऽपि निजं विकारं जलं मुहुरमुश्चदिति वचनविपरिणामेन संब
न्वनीयं भूभृद्रणात्र्पवतसमूहादपि जलं सहसोत्पपात ॥ ७४ ॥ [मुहुरिति सर्वत्र
ज्ञेयम् ] ॥ ७४ ॥
 किंचाँद्वैतवादिभ्यो विपरीतं मतमवलम्बितुं शीलं येषां तेषां हस्ताप्रवर्तिवरपुस्त
कमप्यकस्मादुचैः पपात श्रुतिमस्तकानि वेदान्ता जहयुः श्रीव्यासस्य चित्तकमलं विक