पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


ठमे शुभे शुभयुते सुषुवे कुमारं ।
श्रीपार्वतीव सुस्विनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥ ७१ ॥




तयोः प्रतिषेधाय गर्भगेणाभेण स्तनयोरभेदस्य तन्मध्यगतावकाशाभावस्य च संपादन
मिति फलोत्प्रेक्षा । इन्द्रवत्रा वृत्तम् ॥ ७० ॥ [ स्विति । शोभना ध्रुवो यासां तासु
त्रैलोक्यसुन्दरीषु मध्ये या मणिरिव रत्रमिव परमरमणीया । एतेन तस्यामीश्वरमातृत्व
योग्यत्वं ध्वन्यते । गर्भग एवोद्रवत्र्येवेति यावत् । एवं चावताराद्युक्तरं किं करिष्य
तीति को वेदेति तत्राचिन्यैश्वर्यं सूच्यते । द्वैतति । तार्किकादि सकलभेदवादमिति
यावत् । एतेन तयेोरेकीभावोक्तिरतिपीनत्वं द्योतितम् । चोऽवधारणे । तथाच
मध्ये तस्या मध्यशाब्दिते निरुपमकृशा उदर एव । माध्यमिकं माध्यमिकसंज्ञकना
स्तिकविशेषसिद्धान्तीभूतमित्यर्थः । महात्मेति । महात्मभिर्महति देशादिपरिच्छेदविधुरे
ब्रह्मात्मैक्यरूपद्वैते विषय आत्मा चरमवृतिलक्षणमारूपा बुद्धिर्येषां तैः श्रीमद्वादरा
यणादिभिर्गहिंतुं निन्दितुं योग्यमित्यर्थः ] [ गईयामास कुचद्वन्द्वपीनतासंपादनेन
कृशोदरगुरुतासंपादनेन च तिरश्चकारेत्यन्वयः ] ॥ ७० ॥
 लमे शुभे शुभेन प्रहेण युते युक्ते शुभेन तेन दृष्टे च पुनश्च सूयादी स्वतुङ्गसंस्
निजतुङ्गा उबस्थानानि सूर्यादीनां क्रमेणोक्तानि ।

‘भजवृषभमृगाङ्गनाकुलीरा
झषवणिजौ च दिवाकरादितुङ्गाः' । इति


 अजो मेषो मृगो मकरोऽङ्गना कन्या कुलीरः कर्कोझषो मीनो वणिक्तुला ।
तथाच सूर्ये मेषस्थे कुजे भौमे मकरस्थे रावसुते मन्दे तुलास्थे गुरौ च केन्द्रे चतुर्था
पन्यतमराशिस्थे चकारावुक्तानुक्तसमुचयौथै । शिवगुरोभार्या सती सुखिनी सुखवती न
त्वन्यस्त्रीवत्पीडिता कुमारं शिशु सुषुवे यथा श्रीपार्वती कुमारं स्कन्दं सुषुवे तद्वत् ।
अनेन गर्भप्रवेशादिकं मायया मदश्र्थ सदाशिवः शंकराचार्यरूपेण मादुरभूदितेि दृि
तम् । वसन्ततिलका छन्दः ॥ ७१ ॥ [ शुभे पुण्यग्रहस्वामिके ] ॥ ७१ ॥
 


१ स्व. कर्कटो । २ क. ग. "यार्थे ।