पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
५३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


तद्रोमवर्छी रुरुचे कुचाद्रया
वृण्वत्प्रभाधुन्युरुशैवलालिः ॥
यन्नाच्छिशोरस्य कृते प्रशस्तो
न्यस्तो विधात्रेव नवीनवेणुः ॥ ६८ ॥
पयोधरद्धमिषादमुष्या
पयःपिबत्यर्धविधानयोग्यौ ॥
कुम्भौ नवीनामृतपूरितौ द्वा
वम्भोजयोनिः कलयांबभूव ॥ ६९ ॥
द्वैतमवादं कुचकुम्भमध्ये
मध्ये पुनर्माध्यमिकं मतं च ।
द्राग्गर्हयामास महात्मगङ्खम् ॥ ७० ॥




गता वैराग्यं तस्याः स्त्रियाः सत्या एतादृशी चेष्टा गर्भगतस्य पुत्रस्य चित्रमाश्चर्य
रूपं यचरित्रं तच्छंसिनी तज्ज्ञापिकाऽजनिष्ट । उपेन्द्रवज्रा वृत्तम् ॥ ६७ ॥
[सात्त्विकेति। सत्त्वगुणैकमधानस्थिातिशालिनीनामनुसूयादिरमणीनामिति यावत्]॥६७॥
 तद्रोमवली कुचलक्षणावद्री पर्वतावावृण्वती या प्रभा सैव धुनी नदी तस्या उरुशै
वलालिर्महती शैवालपङ्की रुरुचे रेजे । अस्य शिशोः कृते यत्नाद्विधात्रा स्थापितः
प्रशस्तो वेणुरिवेत्युत्प्रेक्षा । इन्द्रब्रावृत्तम् ॥ ६८ ॥[ शिशोबलस्य कृतेऽग्रे करि
प्यमाणत्वेन वक्ष्यमाणपारमहंस्योपयोगित्वार्थमित्यर्थ । प्रशास्त: सूक्ष्मत्वादिधर्मः शास्त्र
संमत इति यावत् । एतेनात्र गर्भसंन्यासित्वमेवेति ध्वन्यते ] ॥ ६८ ॥
 अस्याः सत्याः पयोधरद्वमिषात्कुचयुग्मव्याजेन दुग्धपिबत्यर्थस्य पानस्य विधा
ने योग्यौ नवीनामृतपूरितौ द्वा कुम्भौ पद्मयोनिद्रा कलयांबभूव रचयामास ।
 ‘कैतवापन्हुतिव्र्यक्तौ व्याजाचैर्निन्हुतेः पदैः’ । उपजातिः ॥ ६९ ॥
 [ नवीनेति । नवीनं निखिलविबुधकृतसकलश्रुत्यन्तक्षीरार्णवमथनोदूतत्वादभिनवं
यद्मृतम् ।
 

'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्।


 इत्यमराज्जीवन्मुक्तिसद्योमुक्तिलक्षणावस्थाभेदेन द्विविधं निःश्रेयसपीयुषं तेन पृरव
भारदाविति यावत् । एतेन तत्रालौकिकत्वं द्योत्यते ] ॥ ६९ ॥
 कुचकुम्भमध्ये द्वैतमवादं तयोर्मध्ये पुनर्माध्यमिकं मतं शून्यमतं च सुधूमणेगभग एव
सोऽभ बालको ब्राग्झटिति गईयामास । यतो महात्मभिर्ग निन्द्य मेदवादशून्यम.