पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


उक्ष्णा निसर्गधवलेन महीयसा सा
स्वात्मानमैक्षत समूढमुपात्तनिद्रा ॥
संगीयमानमपि गीतविशारदायै
र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ ६४ ॥
भाकर्णयजय जयेति वरं दधाना
रक्षेति शब्दमवलोकय मा दृशेति ॥
क्षाकण्र्य नोत्थितवती पुनरुक्तशब्दं
सा विस्मिता किल शृणोति निरीक्षमाणा ॥ ६५ ॥
नमक्तिकृत्यामपि खिद्यमाना
किञ्चापि चञ्चत्तरमञ्चवरोहे ॥
जित्वा मुदाऽन्यानतिहृद्यविद्या
सिंहासनेऽसौ स्थितिमीक्षते स्म ॥ ६६ ॥
समानता सात्विकवृत्तिभाजां
विरागता वैषयिकप्रवृत्तौ ॥
तस्याः स्त्रिया गर्भगपुत्रचित्र
चरित्रशंसिन्यजनिष्ट चेष्टा ॥ ६७ ॥




 निसर्गधवलेन स्वभावतः धेतेनातिशयेन महतोक्ष्णा वृषभेण सम्यगूढं पुनश्च गीत
विशारदैर्गन्धर्वादिभिराव्यैर्युतैस्तत्स्वामिभिर्वा विद्याधरप्रभृतिभिर्विनयेनोप समीपे पातैः
पातैः संगीयमानमात्मानं प्राप्तनिद्रा सा सत्यैक्षत ॥ ६४ ॥ [ निसर्गेति । स्वभा
वशुछेनेत्यर्थः । तेन कृत्रिभशुञ्चत्वव्युदासः ] ॥ ६४ ॥
 पुनश्च जय जयेति रक्षेति मा मां दृशा कृपादृष्टयाऽवलोकयेति शाब्दं वरं दधा
ना मयच्छन्ती सत्याकर्णयत् । श्रुत्वा विस्मयं प सोत्थितवतीतस्ततो निरीक्षमाणा सा
पुनरुक्तशब्दं न शृणोति स्माऽऽकण्र्य नोत्थितवतीति वा संबन्धः ॥ ६५ ॥
किंच चञ्चत्तरस्य स्फुरतरस्य मञ्चस्य शय्याया रोह आरोहणेऽपि नमॉक्तिकृत्यां
परिहासोतेर्यत्नेऽपि खिद्यमानाऽन्याञ्जित्वाऽतिहृद्यविद्यायाः सरस्वत्याः सिंहासने
स्वस्य स्थितिमीक्षते स्म । अतिहृद्ये विद्यासिंहासन इति वा । इन्द्रवज्रा वृत्तम् ॥६६॥
[ अन्याम्मीमांसकाद्यखिलभेदवादिन इत्यर्थः । मुदा हर्षेण न त्वायासेन । एतेन भ
विष्यद्भगवत्पादाभिधभाष्यकारकर्तृकभाविभेदवादित्वावच्छिन्नभञ्जने लीलामात्रत्वं व्य
न्यते ] ॥ ६६ ॥
 सात्त्विकवृत्तिभाजां सतां समानता तुल्यता वैषयिकपवृत्तौ विषयगोचरमवृत्तौ विरा
 


१ ग.'तेः करणेऽपि ।