पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


संव्याप्तवानपि शरीरमशेषमेव
नोपास्तिमाविरसकावकृतात्र कांचित् ।
यत्पूर्वमेव महसा दुरतिक्रमेण
व्याप्त शरीरमदसीपममुष्य हेतोः ॥ ५९ ॥
रम्याणि गन्धकुसुमान्यपि गर्धिमस्यै
नाऽऽधातुमैशत भरात्किमु भूषणानि ॥
यद्यदुरुत्वपदमस्ति पदार्थजातं
तत्तद्विधारणविधावलसा बभूव ॥ ६० ॥
तां दौहृदं भृशमबाधत दु:शरारिः
प्रायः परं किल न मुञ्चति मुञ्चतेऽपि ।
आनीतदुर्लभमपोहति याचतेऽन्य
तचाप्यपोह्य पुनरर्दति साऽन्यवस्तु ॥ ६१ ॥




स्तपःसत्यारूयानि चतुर्दशापि भवनानि बिभते पुनश्च यस्य शिवस्येमा वसुधाजलाद्या
मृतयः । तदुक्तम् ।

क्षितिहुतवहक्षेत्रज्ञाम्भ:प्रभञ्जनचन्द्रम
स्तपनवियदित्यष्टौ मूर्तीर्नमो भव बिभ्रते'


 इतेि ॥ ५८ ॥ [ भगवतीति । साभिप्रायम् । ईश्वरस्य स्वोदरे धारणेन
तदीयानिरतिशयषड्णैश्वर्यस्य तत्रापि सत्त्वातू ] [ धरत इत्यात्मनेपदेनोक्तश्धरधारणस्य
निजैककार्ताथ्यैप्रयोजकत्वं व्यज्यते । ‘कुलं पवित्रं जननीकृतार्था' इत्यादिवचनात्क्ष
णिकयद्धयानादेरपि यदा जननीकार्ताथ्र्यकारकत्वं तदा सगुणस्य तस्य साक्षाद्रर्भ
धारणस्य तत्कैमुत्यासिद्धमेवेति भावः ] ।। ५८ ।।
 असौ शिवः सर्वमेव शारीरं संव्याप्तवानप्यत्र शरीरे कांचिदुपाति किंचिदुपक्षपमे
धिकप्रक्षेपं नाऽऽविरकृत नैव प्रकटितवान् । यद्यस्मादुरतिक्रमेण तजसाऽमुष्याः सत्या
इदं शरीरं पूर्वमेव व्याप्तममुष्य हेतोरस्मात्कारणादित्यर्थः । निमित्तपर्यायमयोगे सर्वा
सां प्रायदर्शनम्’ इति षष्ठी ॥ ५९ ॥

  • मनोज्ञानि गन्धपुष्पाण्यप्यस्यै सत्यै कामनामाधातुं समर्थाने नाभूवन्भूषणानि किमु

किं बहुना यद्यत्पदार्थजातं गुरुत्वास्पदं तस्य तस्य विधारणविधौ साऽलसा कर्तव्येषु
मन्दोद्यमा बभूव ॥ ६० ॥ [ दमनकमञ्जर्याः कुसुमेषु गन्धकुसुमत्वेऽपि रम्यत्वाभावा
हाडिमीकुसुमविशेषे रम्यत्वेऽपि गन्धाभावात्समुचयोपादानम् । अपिनैतेष्वनाद्रान
हत्वं ध्वम् ] [ भरातडारणे भारसंभवादिति यावत् ] ॥ ६० ॥