पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
४९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


तौ दंपती शिवपरौ नियतौ स्मरन्तौ
स्वप्रेक्षितं शृहगतौ बहुदक्षिणानैः ॥
संतप्र्य विपनिकरं तदुदीरिताभि
राशीर्भिरापतुरनस्पमुदं विशुद्धौ ॥ ५५ ॥
तस्मिन्दिने शिवगुरोरुपभोक्ष्यमाणे
भते प्रविष्टमभवत्किल शैवतेजः ।
भुक्तान्नविप्रवचनादुपभुक्तशेषं
सोऽभुङ्क साऽपि निजभर्तृपदाब्जभृङ्गी ॥ ५६ ॥
गर्भ दधार शिवगर्भमसौ मृगाक्षी
गभोंऽप्यवर्धत शनैरभवच्छरीरम् ।।
तेजोतिरेकविनिवारितदृष्टिपात
विश्धं रवेर्दिवसमध्य इवोग्रतेजः ॥ ५७ ॥
गभलसा भगवती गतिमान्द्यमीष
दापेति नादुतमिदं धरते शिवं या ॥
यो विष्टपानि बिभृते हि चतुर्दशापि
यस्यापि मूर्तप इमा वसुधाजलाद्याः ॥ ५८ ॥




 विमनिकरं ब्राह्मणसमूहम् ॥ ५५ ॥ [ ताविति । यतो विशुद्धौ तपःक्षीणकलु
षावतोऽनल्पेत्यादिसंबन्धः ] ॥ ५५ ॥
 भतेऽन्ने भुक्तमत्रं यैस्तेषां विप्राणां वचनात्तदुपभुक्तशेषं शिवतेजोयुक्तमत्रं म
शिवगुरुरभुङ्क भर्तृचरणारविन्दभ्रमरी सा सत्यप्यभुङ्ग ॥ ५६ ॥
 ततो यद्वत्तं तदाह । गर्भमिति । असँौ मृगाक्षी शिवो गर्भ मध्ये यस्य तथाभूतं
गर्भ द्धार । गभोऽपि शनैरवर्धत वर्धमाने च शनैः शरीरमभवत्तद्विशिनाष्टि । तेजसोऽ
तिरेकेणातिशयेन विनिवारितो विधेषां दृष्टिपातो येन तत् । 'राजदन्तादिषु परम्’
इति विश्धशब्दस्य परनिपातः । मध्याहे सर्यस्योग्रतेज इव ॥ ५७॥ [ तेजसोऽतिरेक
आधिक्यं तेन विनिवारितो दूरीकृतो दृष्टिपातो दृग्दोषविशेषः पक्षे दृक्संचारो यस्य
तादृशं विश्धं येन तत्तथेति यावत् ] ।। ५७ ।।
 या शिवं धरते सा गर्भालसा भगवती किंचिद्रतिमान्धं प्रापेतीदमदुतं न भवति ।
कथंभूतं शिवं यः पातालमहातलतलातलरसातलपुतलवितलभूतलभूर्भुवःस्वर्महर्जन


१ ख. ग. घ.'मानव शा'।