पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


देवोऽप्यपृच्छदथ तं द्विज विद्धि सत्यं
सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ॥
पुत्रं ददांन्यथ बहून्विपरीतकांस्ते
भूर्यायुषस्तनुगुणानवदद्दिजेशः ॥ ५२ ॥
पुत्रोऽस्तु मे बहुगुणः प्रथितानुभावः
सर्वज्ञतापदमितीरित आबभाषे ।।
दद्यामुदीरितपदं तनयं तपो मा
पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥ ५३ ॥
आकर्णयन्निति बुबोध स विप्रवर्य
स्तं चाब्रवीभिजकलत्रमनिन्दितात्मा ।
स्व शशंस वनितामणिरस्य भार्या
सत्यं भविष्यति तु नौ तनयो महात्मा ॥ ५४ ॥




 अथ देवोऽपि तं शिवगुरुमपृच्छद्धे द्विज मदुक्तं सत्यं विद्धि जानीहि । पाठान्तरे
तन्मदुक्तम् । सर्वज्ञ सर्वगुणोपपन्नमल्पायुषमेकमेव सुतं दैदानि किंवा विपरीतकान्विप
रीतानसर्वज्ञानल्पगुणान्भूर्यायुषो बहून्पुत्रास्ते तुभ्यं ददन्येवमुक्तो द्विजेशः शिवगु
रुरवदत् ॥५२॥ [ सर्वति । एतेन सर्वेश्वर्यसंपन्नत्वं व्यज्यते ] [ बहूंसयधिका
न् । बहुवचनेनैव त्रयाणां प्राप्तत्वात् ] [ द्वितीयपक्षेऽत्र भूर्यायुष इति विशेषणा
रप्रथमपक्षे तद्वैधुर्य ध्वन्यते ] ॥ ५२ ॥
 यदुवाच तदुदाहरति । बहुगुणः प्रथितानुभावः सर्वज्ञताया अभाश्रयः पुत्रो मेऽ
स्त्वित्युक्तो देव उवाचोदीरितानामुक्तानां गुणानां पदमाश्रयं पुत्रं दद्यां दास्यामि
तस्मात्तपो मा कुरु पुत्रोत्पत्त्या पुणों भविष्यसीत्यतो दाँरैर्भार्यया सह हे द्विज गृहं
गच्छ ॥ ५३ ॥ [ सर्वज्ञतेति । एवं चाल्पायुष्टदोषसत्त्वेऽपि गुणाधिक्यात्तेन मृकण्डु
मुनिवत्स्वप्रेऽपीश्धरपृष्टपक्षद्वयमध्ये प्रथमपक्ष एवाङ्गीकृत इत्याशयः । स्वन्ने जीवस्य
संस्काराचेकपराधीनत्वेन स्वातकृयाभावाद्विचारासंभवात्कथमेवं तेनोक्तरितमित्याशङ्कां
शामयितुं तं विशिनष्टि । ईरित इति ] ॥ ५३ ॥
 इत्येवंप्रकॉरेण शृण्वन्स विप्रवर्यः शिवगुरुर्बबोव पबुद्धश्चानिन्दितात्मा स स्वभायाँ
तं स्वप्रमब्रवीत् । पत्युक्तं श्रुत्वा चास्य विप्रवर्यस्य भार्या योषिन्मणिः शशंसोक्तवती
सत्यमावयोर्महात्मा पुत्रो भविष्यत्येव संशयो नास्तीत्यर्थः ।। ५४ ।।
 


१ क. 'दाम्यथ । २ क. ददामि । ३ क. 'दाम्येव'। ४ ग. 'कारं शू।