पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
४७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


तस्योपधाम किल संनिहिताऽऽपगैौका
स्रात्वा सदाशिवमुपास्त जले स तस्याः ॥
कन्दाशनः कतिचिदेव दिनानि पूर्व
पश्चात्तदा स शिवपादयुगाञ्जभृङ्गः ॥ ४९ ॥
जायाऽपि तस्य विमला नियमोपतापै
क्षेत्रे वृषस्य निवसन्तमजं स भर्तु
कालोऽत्यगादिति तयोस्तपतोरनेकः ॥ ५० ॥
देवः कृपापरवशो द्विजवेषधारी
प्रस्पक्षतां शिवगुरुं गत आत्तनिद्रम् ।
मोवाच भोः किमभिवाञ्छसि किं तपस्ते
पुत्रार्थितेति वचनं स जगाद् विप्रः ॥ ५१ ॥




 तस्योपधाम धाम्नः प्रासादस्य समीपे स्थिताऽऽपगा जलवहका नदी तस्या जले
स्नात्वा स शिवगुरुः पूर्वे कतिचिद्दिनान्येव कन्दाशनः सन्सदाशिवमुपास्त पश्चात्स शिव
चरणद्वकमलभृङ्गः स शिर्वपदाब्जमकरन्दातिरिक्तकन्दाद्यास्वादनवर्जितः सनुपा
स्तेत्यर्थः । वसन्ततिलका वृत्तम् ॥ ४९ ॥ [ एका मुरूया । अत एव संनिश्तिा सम्य
क्षुराणप्रसिद्धत्वेन नितरां शीतलनिश्चलनिर्मलसुपधूरमुखावगाह्मजलत्वेन चात्य
न्तं हिता सुखकरीत्यर्थः । एतेनोपधामेत्यनेन सहैतस्य पौनरुक्त्यं मत्युक्तम् । तदा
कन्दमूलाद्यशानेन्द्रियवशीकारकाल इत्यर्थः ] ॥ ४९ ।।
 तस्य भर्तुजयाऽपि विमला वृषस्य क्षेत्रे वसन्तमजं स्वयमेवाऽऽविर्भूतं नतु के
नचित्स्थापितं शिवमर्चयन्ती नियमकृतैरुपतापैर्नियमात्मकैरुपतापैौरीतेि वा नियमैश्धो
पदापैश्चेति वा कायं देहं विशेत्येवंपकारेण तपतोस्तपः कुर्वतोस्तयोदंपत्योः स प्रसि कालोऽनेकोऽत्यगात् ॥ ५० ॥
 कृपापरवशो देवो महादेवो द्विजवेषधारी प्रत्यक्षतां प्राप्तः प्राप्तनिद्रं शिवगुरुं प्रो
वाच । भोः शिवगुरो किमभिवाञ्छसि किमपि नेत्याशङ्कयाऽऽह । किं तपस्ते नि
ष्कामस्य तव तपः किं न किमपि तथाच तपसि प्रवृत्तस्य ते कामनाऽस्तीत्यनुमीयते।
एवमुक्तः स विपः शिवगुरुः पुत्रार्थिता सुतस्य प्रार्थनेति जगाद ॥ ५१ ॥ [ यतः ।
कृपेति । अत: । द्विजांत ] [ एतादृ३: सन् ] ॥ ५५ ॥
 


१ स्त. ग. "वपादा'।