पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


भतेप्सितार्थपरिकल्पनकल्पवृक्ष
देवं भजाव कमितः सकलार्थसिद्धये ॥
तत्रोपमन्युमहिमा परमं प्रमाणं
नो देवतासु जडिमा जडिमा मनुष्ये ॥ ४७ ॥
इत्थं कलत्रोक्तिमनुत्तमां स
श्रुत्वा मुतार्थी प्रणतैकवश्यम् ॥
इयेष संतोषयितुं तपोभि
सोमार्धमूर्धानमुमधमीशम् ॥ ४८ ॥




 इतोऽस्मात्कारणातेप्सितार्थपरिकल्पने कल्पवृक्षं देवं कं सुखं शिवमिति यावत्सक
लार्थसिद्धयै भजाव । यद्वेतोऽस्माद्देवादन्यं कमेवं भूतं देवं भजाव । एवं भूतादन्यस्या
भावात् । शिवोपास्तितः सकलार्थसिद्धिर्भवतीत्यत्र पमाणाकाङ्क्षायामाह । तत्रोपमन्यो
मैहिमा माहात्म्यं परमं प्रमाणमेवं हि महाभारते श्रूयते । उपमन्युः किल पयः पिबतो
मुनिबालकानवलोक्यात्याग्रहेण मातरं दुग्धं याचितवांस्तन्माता च दारियवशेन दु
ग्धाभावात्पिटेन तद्विधायायच्छत्स च तदेव पीत्वा दुग्धं मया पीतमिति मन्यमानो
न तदेतत्सर्वं ज्ञात्वा कुमारा जहसुस्ततो हास्यकारणं पृच्छतेऽस्मै माता दारि
अमावेदयत्तज्ज्ञात्वा महेश्वरमाराध्य क्षीराब्ध्यधिपतित्वं पापेति । ननु पाषाणाद्यात्मतया
जडाभ्यो देवताभ्यः कथं निाखिलार्थासद्धिरित्याशङ्कयाऽऽह । नहि देवतासु जडिमा
जाख्यं किंतु श्रद्धाभक्तिहीने देवतास्वरूपानभिज्ञे मनुष्ये स इत्यर्थः । वसन्ततिलका
वृत्तम् ॥ ४७ ॥
 एवं प्रकारामनुत्तमां भायोंक्ति श्रुत्वा स पुत्रार्थी सोमस्य चन्द्रस्यार्थेनोपलक्षितो
मूर्धा यस्य तं प्रणतैकवश्यमुमार्धमुमासहायमशिं तपोभिः संतोषयितुमियेषेच्छति
स्म । उपजातिवृत्तम् ॥ ४८ ॥ [ एवं पत्न्या विज्ञापितविचारः शिवगुरुः किं सार
वित्वात्तमनुमेने यद्वा स्रीवाक्यत्वादुपेक्षितवानित्याशङ्कय
 ‘युक्तियुक्तं वचो ग्राह्य बालादपि शुकादपि ।
 अयैौक्तिकं तु संत्याज्यमप्युक्तं पद्मयोनिना' इति
 वचनात्पत्युत सद्यस्तथैवानुष्ठातुमप्युद्युक्तोऽभूदित्याह । इत्थमिति ] [मणतेति ।
प्रणतानामनन्यतया शरणागतानामेकवश्यः केवलस्वाधीनस्तमेतादृशम् । अत एव ।
सोमेति ] [ उमेति । एतेन गृहस्थाश्रमसुखावच्छिन्नत्वेन तत्कामपूरकत्वावश्यकत्वं
तत्र व्यज्यते ] ।। ४८ ॥