पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
४५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


एवं प्रिये गतवतोः सुतैदर्शनं चे
त्पञ्चत्वमैष्यदथ नौ शुभमापतिष्यत् ।
अस्याभ्युपायमनिशं भुवि वीक्षमाणो
नेक्षे ततः पितृजनिर्विफला ममाभूत् ॥ ४४ ॥
भद्रे सुतेन रहितौ भुवि के वदन्ति
नौ पुत्रपौत्रसरणिक्रमतः प्रसिद्धिः ।
लोके न पुष्पफलशून्यमुदाहरन्ति
वृक्षं प्रवालसमये फलितं विहाय ॥ ४५ ॥
इतीरिते प्राह तदीयभार्या
शिवाख्यकल्पहुममाश्रयावः ॥
तत्सेवनास्रौ भविता सुनाथ। फलं
स्थिरं जङ्गमरूपमैशम् ॥ ४६ ॥




 हे पिय एवं सुतदर्शनं गतवतोः प्राप्तवतोरावयोः पञ्चत्वं मरणमैष्यचेदथ नावा
योः शुभमापतिष्यदागमिष्यद्स्य पुत्रदर्शनस्याभ्युपायमनिशं भुवि वीक्षमाणोऽन्वि
यमाणो नेक्षे न पश्यामि ततस्तस्मान्मम पितृतो जनिर्जन्म निष्फलाऽभूत् ॥ ४४ ॥
अत्र जनिर्विफलेत्येतावतैव विवक्षितार्थसाफल्ये पितृपदं विद्याविराजाभिधविश्ववि
यातविशिष्टपितृसूचनार्थमेवेति ध्येयम् ] ॥ ४४ ॥
 किंच हे भद्रे सुतेन रहितौ नावावां भुवि के वदन्ति केऽपि न वदिष्यन्तीत्यर्थः ।
वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । यतः पुत्रपौत्रसरणिक्रमतो लोके प्रसिद्धिर्भवति
था मवालानां पहलवानां समये फलितं वृक्षं विहाय पुष्पफलशून्यं वृक्षं केऽपि नोदा
रन्ति तद्वदित्यर्थः ॥ ४५ ॥ [ फलितं संजातसुफलम् । पुष्पेति । वेतसादिकं
ममित्यर्थः । नोदाहरन्ति नैव शाखिशिखामाणत्वेन स्तुवन्तीति योजना । तस्माद्त्र
वमेवोपायं कथयेत्याशयः ] ॥ ४५ ॥
 इत्येवं भत्रेरिते कथिते सति तदीया भार्य सती प्राह । जङ्गमरूपं शिवाभिधक
पवृक्षमाश्रयावस्तस्य सेवनाद्धे सुनाथैशमीश्वरसंबन्धि स्थिरं फलं नावावयोर्भविता
विष्यति । उपेन्द्रवप्रा वृत्तम् ॥ ४६ ॥
 


  • ताच्छौल्यादौ चानश् ।

 १ ख. ग. "तदृश्वनोचेस्प'। २ ग. 'नकामयोर्गतवतोः क्षीणवयसोरपि सुतं दृष्टवतोः प'।

ख. ग. "णो ने'।