पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


गावो हिरण्यं बहुसस्यमालिनी
वसुंधरा चित्रपदं निकेतनम् ॥
संभावना बन्धुजनैश्च संगमो
न पुत्रहीनं बहवोऽप्यमूमुहन् ॥ ४९ ॥
अस्यामजाता मम संततिश्रे
च्छरद्यवश्यं भवितोपरिष्टात् ॥
तत्राप्यजाता तत उत्तरस्या
मेवं स कालं मनसा निनाय ॥ ४२ ॥
विन्दन्मनाः शिवगुरुः कृतकार्यशेषो
जायामचष्ट सुभगे किमतः परं नौ ॥
साङ्गं वयोऽर्धमगमत्कुलजे न दृष्टं
पुत्राननं यदिहलोक्यमुदाहरन्ति ॥ ४३ ॥




‘लिङ्गसंख्याविभेदेऽपि विशेषणविशेष्यता ।
विभक्तिः पुनरैकेव विशेषणविशेष्ययोः' ।


 इति वचनाद्वभिन्नालिङ्गकविशेषणविशेष्यभावात्रैव दोषः ] [ विनयी विशिष्टः शा
खाद्यगतिो नयो नीतिरस्यातीति तथा । एवं च यथा श्रुते विनयशब्दितनम्रताशा
लित्वेन न सदा नत इत्यस्य पौनरुक्त्यम् ] ॥ ४० ॥
 चित्रपदमाश्चर्यास्पदं निकेतनं गृहं बहुगुणैरयं संपन्न इति संभावनैते बहवोऽपि
मोहद्देववः । पुत्रहीनं शिवगुरुं नामूमुहन्स्वस्मिन्नसक्त्यापादनेन मोहितं न कृत
वन्तः ॥ ४१ ॥
 अस्यामृतौ मम संततिरजाता चेदुपरिष्टादग्रे शरद्यवश्यं भावष्यात तस्यामप्यजा
ता चेत्तत उत्तरस्यां हेमन्ततै भविष्यतीत्येवं मनोरथैव्यप्तान्तःकरणः कालं निना
य नीतवान् ॥ ४२ ॥ [ अस्यामिति । अस्यां शरद्यस्मिन्वर्ष इत्यर्थः । स शिव
गुरुः । मनसा मनोराज्येन ] ॥ ४२ ॥
 खिन्दत्खेदयुक्तं मनो यस्य कृतः कार्यस्य शेषी येन स शिवगुरुर्भार्यामचष्टोक्त
बान् । हे सुभगेऽतः परं किं कर्तव्यं नावावयोरङ्गेनेन्द्रियसामथ्र्येन सहितं वयोऽर्धम
गमत् । हे कुलजे पुत्राननं न दृष्टं यत्पुत्रमुखामिहलोक्यमिहलोके हिवमुदाहरन्ति ।
पुत्रेणायं लोकः’ इतिश्रुतेः । वसन्ततिलका वृत्तम् ॥ ४२ ॥