पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
४३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


संतर्पयन्तं पितृदेवमानुषां
स्तत्तत्पदार्थरभिवाञ्छितैः सह ॥
विशिष्टवितैः सुमनोभिरचितं
तं मेनिरे जङ्गमकल्पपादपम् ॥ ३८ ॥
परोपकारव्रतिनो दिने दिने
ब्रतेन वेदं पठतो महात्मनः
श्रुतिस्मृतियोदितकर्म कुर्वतः
समा व्यतीयुर्दिनमाससंमिताः ॥ ३९ ॥
पेषु मारः क्षमया वसुंधरा
विद्यासु वृदो धनिनां पुरःसरः ॥
गर्वानभिज्ञो विनयी सदा नतः
स नोपलेभे तनपाननं जरन् ॥ ४० ॥




 पितृदेवमानुषानभिवाञ्छितैः सह तत्तत्पदार्थेः संतर्पयन्तं विशिष्टं विद्यादिलक्षणं
वित्तं येषां तैर्देवतास्थानीयैः सुमनोभिर्विद्वद्विरचितं पूजितं यद्वा विशिष्टानि च तानि
विचानि तैरेव सुमनोभिः पुष्पैरावितं व्याप्त शिवगुरुं जङ्गमकल्पवृक्षं जना मेनिरे ।
स्वर्गस्थः कल्पपादपः स्थावर इति । ततोऽस्य व्यतिरेकाभिधानाद्यातिरेकालंकृतिः ।

‘व्यतिरेको विशेषश्चेदुपमानोपमेययोः'
इत्युक्तत्वात् । उपजातिवृत्तम् ॥ ३८ ॥
दिनमासपरिमिताः समाः संवत्सरा व्यतीयुव्यतिक्रान्ताः ।
‘जतैौ तु वंशस्थमुदीरितं जरौ' ॥ ३९ ॥


 दिनेति । दिनानि पञ्चदश मासा द्वादश तैः संमिताः सप्तविंशतिसंरूयाका इ
त्यर्थः ] ॥ ३९ ॥
 मारः कामो वसुंधरा भूमिविद्यासु वृद्धः सर्वोत्तमो घनिनां पुरःसरोऽप्रगण्य एवंभू
दोऽपि गर्वानभिज्ञो गर्वरहितो यतो विनयी विनयवान्यतः सदा नतो नम्र एवंविधः
शिवगुरुर्जरञ्जरां गच्छन्पुत्रस्य मुखं नोपलेभे न प्राप । अत्र विषयभेदेन बहुधोखेख
नादुलेखालंकारः ।
  एकेन बहुधोलेखेऽप्यसौ विषयभेदतः’ इत्युक्तः । उपजातिवृत्तम् ।
॥ ४० ॥ [ पेष्विति । पुंरूपवर्णनमस्तावेऽन्धिनीकुमारादीनां सकलसुन्दरपुरुषाणां
सर्वावयवसौष्ठवेषु समुपन्यस्तेषु मध्य इत्यर्थः । वसुंधरेति । अत्र विभिन्नालिङ्गकेऽथु
 ध्रेश्यविधेथमावे-