पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

अत्रीनथाssधित् महोसरयागजातं
कर्तु विशेषकुशलैः सहितो द्विजेशः ।
तत्तत्फलं हि यदनाहितहव्यवाहः
स्यादुत्तरेषु विहितेष्वपि नाधिकारी ॥ ३६ ॥
यागैरनेकैर्बहुवित्तसाध्यै
विजेतुकामो भुवनान्यष्ट ॥
ठयस्मारि देवैरमृतं तदाशै
दिने दिने सेवितयज्ञभागैः ॥ ३७ ॥




महादेवाविवानुत्तमं सुखमवापतुः ॥ ३५ ॥ [ सत्रीडेति । सत्रीडः सलणो यो हास
स्तत्पूर्वकं यन्मुखवीक्षणं परस्परास्यावलोकनं तेन संप्रहृष्टौ निरतिशयं प्रमुदितावित्यर्थः]
[ अनुक्तमशर्म निरतिशयरतिसुखमापतुरित्यन्वयः] ॥ ३५ ॥
 अथ विवाहानन्तरं तत्तथागकर्तव्यताविशेषेषु कुशलैत्विग्भिः सहितो द्विजेशाः
शिवगुरुस्तत्तत्फलं महतामुत्तरेषामावसथ्याधानाढूध्वनामत्युक्तमानां वा यागानां समूहं
कर्तुमम्रन्गिार्हपत्याहवनीयदक्षिणारूयानाधिताग्न्याधानं कृतवान् । हि मसिद्धं
यद्यस्मादनाहितामेिः पुमन्दितेिष्वप्युत्तरेषु यागेष्वधिकारी न स्यात्तस्मादि
त्यर्थः ।॥ ३६ ॥ [ महोत्तरेति । पशुबन्धादियावदुत्तरमहाक्रतुकुलमिति यावत् ।
अनाहितेति । अनाहिता नाऽऽधानारूयसंस्कारेण संस्कृता हव्यवाहा होतुं योग्यं
हव्यमान्यादिहविद्रेव्यं तद्वहन्ति तत्तद्देवताः प्रापयन्ति ते तथाऽऽहवनीयाद्यझयो येन
स तथाऽऽनाहितश्रौताभिरित्यर्थः ] ॥ ३६ ॥
 भुवनानि स्वर्गादीनि जेतुकामो बहुवित्तसाध्यैरनेकैर्यागैरयष्ट यजनं कृतवान् ।
तेषां यागानामाशा येषां तैर्यवो दिने दिने सेविता यज्ञभागा यैस्तैर्देवैरमृतं व्यस्मारि
विस्मृतम्। अत्रामृतसंबन्धिवस्मरणसंबन्धेऽपि तदसंबन्धवर्णनात्संबन्धातिशयोक्तिरलंकारः।

“योगेऽप्ययोगः संबन्धाविज्ञायोक्तिरितीर्यते
इत्युक्तः । भाख्यानकी वृतम् ॥ ३७ ॥


[ तदाौस्तदमृतमश्नन्ति ते तथा वैरपीत्यर्थः । यद्यपि देवशब्देनैवामृताज्ञात्वे सिद्धे
पुनस्तदाशैरिवि व्यर्थमिव भाति तथाऽपि दुर्वासःशापेन देवसंपन्नाशे सति पुनः समु
द्रमथनतस्तदवाभिप्राक्क्षणपर्यन्तं मध्ये भूरितरकालातिक्रमेणामृताशनाभावेऽप्यमृतविस्मृ
तिसंभवात्तद्वयर्थत्वेनोक्तविशेषणसार्थक्यमेवोति भावः ] ॥ ३७ ॥