पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
४१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

विद्याधिराजमघपण्डितनामधेयौ
संप्रत्ययं व्यतनुतामभिपूज्य दैवम् ॥
सम्यङमुहूर्तमवलम्ब्य विचारणीपा
मौहूर्तिका इति परस्परमूचिवांसौ ॥ ३३ ॥
उद्वाह्य शास्रविधिना विहिते मुहूर्ते
तौ संमुदं बहुमवापतुराप्तकामौ ।
तत्राऽऽगतो भृशममोदत बन्धुवर्ग
किं भाषितेन बहुना मुदमाप वर्गः ॥ ३४ ॥
तौ दंपती सुवसनौ शुभदन्तपङ्गी
संभूषितौ विकसिताम्बुजरम्यवक्रौ ॥
सत्रीडहासमुस्ववीक्षणसंप्रहृष्टौ
देवाविवाऽऽपतुरनुत्तमशर्म नित्यम् ॥ ३५ ॥




र्थः ] [ मम्रो गायत्र्यादिर्यथा संवरणाय मुक्तिरूपवधूकर्तृकस्वयंवरणाय कल्पते तथे
ति योजना ] [ अत्र मध्य एव वृत्तभेदस्तु कन्यापितुईठवृत्तं भेत्तुमेवेति भावः]॥३२॥
 विद्याधिराजमघपण्डितसंज्ञौ सम्यङ्मुहूर्तमवलम्ब्य दैवं गणपत्यादि कुलदैवतं च स
म्यगभिपूज्य वाग्दानरूपं संप्रत्ययं व्यतनुतां विस्तारितवन्तौ। ततश्च विवाहाथै मौर्ति
का ज्योतिर्विदो विचारणीया इति परस्परमुक्तवन्तौ । वसन्ततिलका वृत्तम् ॥ ३३ ॥
[ देवं गणपतिमभिपूज्य संप्रत्ययं सम्यक्प्रत्ययः साक्षात्कारो येन तं ‘गणानां त्वा'इ५॥
दिमश्रेण तत्स्तवमित्यर्थः । व्यतनुतां विस्तारयामासतुरित्यन्वयः । अथ तौ सम्यङ्ग
हूर्ते परमोत्तमसमयमवलम्ब्य विवाहार्थं दिव्यमुहूर्तमुद्दिश्येति यावत् ! ॥ ३३ ॥
 ततश्च विहिते मुहुर्ते शास्त्रविधिना तौ विद्याविराजमघपण्डितावुद्वाह्य विवाहं कृ
त्वा बहुं विपुंलां संमुदं प्रमोदमवापतुऽर्यतः माप्ताभिलाषौ । तत्राऽऽगतो बन्धुवर्गश्चा
त्यन्तं मोदं प्राप्तवान्किबहुना कथितेन सर्वोऽपि बन्ध्वबन्धुसमुदायो मुदं पापे
त्यर्थः ।। ३४ । [मुड़तें सुमुहूर्तावच्छिन्ने शिवगुरुविवाहोचिते शास्त्रविधिना ज्योतिः
शास्त्रनियमेन विहिते चोदिते काले ] ॥ ३४ ॥
 तौ दंपती सुवसनाविति । तौ सतीशिवगुरुसंज्ञौ दंपती सुवस्रौ शुभा दन्तपा
येयोस्तौ सुष्ठुलंकृतैौ विकसितकमलवद्रम्यं मुखं ययोस्तो व्रीडया लज्जया सह बर्त
मानेन हासेन मन्दहासितेन युक्तयोर्मुखयोवक्षिणेन सम्यक्प्रकर्षेण दृष्टौ देवौ पार्वती
 


१ घ. देवम् । २ ख. ग. वाक्यदान'। ३ ख. ग. घ. संमतं । ४ ख