पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

संकल्पिताद्विगुणमर्थमहं प्रदास्ये
मद्रेहमेत्य परिणीतिरियं कृता चेत् ॥
अर्थ विना परिणयं द्विज कारयिष्ये
पुत्रेण मे गृहगता यदि कन्यका स्यात् ॥ ३० ॥
कश्चित्तु तस्याः पितरं बभाण
मिथः समाहूय विशेषवादी ॥
अस्मासु गेहं गतवत्स्वमुष्मै
विगृह्य कन्यामपरः प्रदद्यात् ।। ३१ ।।
तेनानुनीतो वरतातभाषितं
द्विजोऽनुमेने वररुपमोहितः ॥
दृष्टो गुणः संवरणाय कल्पते
मन्त्रोऽभिजापाश्विरकालभावितः ॥ ३२ ॥




 एवमुक्तो मघपण्डित आहैतावद्धनं दास्यामीति संकल्पिताद्विगुणमथै धनं प्रदास्ये
यादि मद्रेहमागत्यायं विवाहः कृतश्चेत् । विद्याविरराज आह-हे द्विज यदि कन्य
का मे गृहं प्राप्ता तर्हथे विनैव पुत्रेण परिणयं कारयिष्ये ॥ ३० ॥ [ पुत्रेण शिव
गुर्वाख्येन सुतेन प्रयोज्यकत्रेति यावत् । परिणयं त्वत्पुत्रीपाणिग्रहणमर्थ विनैव
कारयिष्य इति योजना ] ॥ ३० ॥
 एवं विवदमानयोस्तयोर्मध्ये तस्याः कन्यायाः पितरं समाहूय कश्चितु विशेषवादी
जगाद । अस्मासु गेहं गतवत्स्वपरो मिथः परस्परं विगृह्य विग्रहं भेदं विधायामुष्मै
कन्यां मदद्यात् । संभावनायां लिङ् । मिथो रहासेि समाहूयेति वा । भारूयानकी
वृत्तम् ॥ ३१ ॥ [ कन्यां विगृह्य विवक्षितयावलोकशास्त्रसंमतवस्त्रालंकारादियुतत्वल
क्षणेन विशेषण गृहीत्वत्यर्थः ] ॥ ३१ ॥
 तेन विशेषवादिना केनचिदनुनीतोऽनुनयं पापितो मघपण्डितः पुत्रीमानीय सभ
तनयाय सुता प्रदेयेत्येवंरूपं वरपितुर्भाषितमनुमेने स्वीकृतवान्यतो वरस्य रूपेण मो
हितो यस्माच दृष्टो गुणः संवरणाय कल्पते योग्यो भवति । यथाऽभिजापाचिरकाल
भावितो बहुकालमभ्यस्तो मघ्रः संवरणाय कल्पते तद्वत् । वाचकलुष्टोपमालंकारः ।
वंशास्थेन्द्रवंशामिश्रितत्वादुपजातिस्तदुक्तम् ।
 ‘इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम’ इति ॥ ३२ ॥
[ दृष्टः साक्षात्कृतः । गुणः कुलशीलतपोरूपविद्यावयःप्रभृतिसद्धर्म इति यावत् । सं
वरणाय स्वकम्याकर्तृकविधिवत्पाणिग्रहणाय कल्पते समर्थो भवतीत्यर्थः ] [ अभि
जापात् । जप एव जापः । अभितो यथाविध्यङ्गकलापपूर्वकमभिजापस्तस्माद्धोतोरित्य