पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
३९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

कन्यां प्रदातुमनसो बहवोऽपि विमा
स्तन्मन्दिरं प्रति पयुर्गुणपाशकृष्टाः ॥
पूर्व विवाहसमयादपि तस्य गेहं
संबन्धवत्किल बभूव वरीतुकामैः ॥ २७ ॥
बह्वर्थदापिषु बहुष्वपि सस्सु देशे
कन्याप्रदातृषु परीक्ष्य विशिष्टजन्म ॥
कन्यामयाचत सुताय स विप्रवयों
वियं विशिष्टकुलजं प्रथितानुभावः ॥ २८ ॥
कन्यापितुर्वरपितुश्च विवाद आसी
दित्थं तयोः कुलजुषोः प्रथितोरुभूत्योः ॥
कार्यस्त्वया परिणयो गृहमेत्य पुत्री
मानीय सब तनयाय सुता प्रदेया ॥ २९ ॥




स्य पिताऽत्यन्तं तोषं माप । या पुत्रस्य वाग्वाणी स्वतः शास्रतो विहीनाऽपि सुख
रूपा सा शास्त्रतः सुखरूपेति किमु वक्तव्यम् ।
कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते'
 उपेन्द्रवत्रावृत्तम् ॥ २६ ॥ [मुखा सुखकरी भवति सा शास्त्रतः शात्रेण संस्कृता
सती सुखकरीति किमु वक्तव्यमिति संबन्धः ] ॥ २६ ॥
 ततः किं वृत्तमित्याकाङ्क्षायामाह । कन्यामिति । गुणलक्षणपाशेनाऽऽकृष्टा
कन्यां प्रदातुमनसो बहवोऽपि विप्रास्तस्य मन्दिरं प्रति ययुर्जग्मुरतो विवाहकाला
त्पूर्वमपि तस्य विद्याधिराजस्य शिवगुरोर्वा गृहं वरीतुकामैः कुमारवरणाथिभिवैिमै
संबन्धवद्वभूव । वसन्ततिलका वृत्तम् ॥ २७ ॥ [ पदातुमनसः । प्रदातुं मनः कामो
येषां ते तथा कन्यादानोत्सुका इत्यर्थः। ‘कामः संकल्पः' इत्याद्युपक्रम्य ‘एतत्सर्वं मन
एव' इति श्रुतेर्मन:शाब्देन कामो युक्त एवेति भावः ] ॥ २७ ॥
 तस्मिन्देशे बह्वर्थदायिषु कन्यामदातृषु बहुष्वपि सत्सु विशिष्टं श्रेष्ठ जन्म परीक्ष्य
प्ररूयातानुभावः स विप्रवर्यो विद्याधिराजो विपं विशिष्टकुलोत्पत्रं मघपण्डिताभिधं
कन्यामयाचत । ‘अकथितं च' इति कर्मसंज्ञा । उक्तनामकाद्विमादित्यर्थः ॥ २८ ॥
 प्ररूयाता बह्वी विभूतिर्ययोस्तयोः कुलवतोः कन्यापितुर्वरपितुश्चेत्थं विवाद आसी
तत्र कन्यापितुर्वचनमुदाहरात । अस्मवृहमागत्य पुत्रस्य विवाहस्त्वया कार्यः । वर
पितुर्वचनमाह । अस्मदीयं सैद्म पुत्रीमानीय मत्पुत्राय सुता पदेया ॥ २९ ॥
 


१ ग. संबाधव'। २ ग. 'संवाधव'। ३ क. गृहं ।