पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

वेदे पदक्रमजटदिषु तस्य बुद्धिं
संवीक्ष्य तज्जनयिता बहुशोऽप्यपृच्छत् ॥
विद्याधिराज इति संगतवाच्यमस्य ॥ २४ ॥
भाट्टे नये गुरुमते कणभुङभतादौ
प्रश्नं चकार तनयस्य मतिं बुभुत्सुः ।
शिष्योऽप्युवाच नतपूर्वगुरुः समाधिं
पित्रोदितः स्मितमुखो हसिताम्बुजास्यः ॥ २५ ॥
वेदे च शात्रे च निरीक्ष्य बुद्धिं
प्रश्नोत्तरादावपि नैपुणीं ताम् ।
दृष्टा तुतोषातितरां पिताऽस्य
स्वतः सुखा या किमु शात्रतो वाकू ॥ २६ ॥




भत्यागसहनो बन्धुरित्यभियुक्तोक्तः शिवगुरुसंबन्धिसुट्टज्जन इत्यर्थः । एकवचनं जा
त्यैच । बन्ध्विति । निमित्तपञ्चमीयम् ] ॥ २३ ॥
 ततो यदृत्तं तदाह । वेदे पदादिष्वादिपदेन शिाखाघनादिषु तस्य बुद्धिं वीक्ष्य
चस्य जनको बहून्मश्रान्कृतवान्संगतं विद्याधिराजत्वरूपं वाच्यं यस्य तद्विद्याविराज
इति प्रथितं नाम यस्यास्य वसुंधरायामभवत्स बहुशोऽप्यपृच्छदित्यर्थः ॥ २४ ॥
 बहुशोऽप्यपृच्छदिति विवृणोति । भाट्टे नये भट्टपादसिद्धान्ते गुरुः प्रभाकरः कण
भुक्कणाद आदिना गौतमसांरूयमतादिसंग्रहस्तनयस्य मातें बोडुमिच्छुः प्रश्नं कृत
वान् । एवं पित्रेोदितः पृष्टः शिष्यस्तस्य पुत्रः शिवगुरुरपि समाधानमुवाच । तं
विशिनष्टि । पूर्वं नतो नमस्कृतो गुरुर्येनेति स्मितेन मन्दहसितेन युक्तं मुखं यस्यात
एव हसिवमीषद्विकसितं यदम्बुजं तथाभूतमास्यं वदनं यस्य सः ॥ २५ ॥ [ अत्र
सोऽपीत्येव वक्तव्ये शिष्यपदं छान्दोग्यमसिद्धोद्दालकपुत्रश्धेतकेतुवदैौद्धत्यविधूननाथै
मेव । अत एव । नतेति । नताः प्रणामविषयीकृतास्तत्कमकृता वा पूर्वगुरवो ब्रह्मा
द्यखिलपूर्वाचार्या येन स तथेत्यर्थः ] [ पित्रा विद्याविराजारूयेन जनकेनोदित
प्रोत्साहितः सन्नद एव । स्मितेति । स्मितं मन्दहास्यं मुखे यस्य स तथेत्यर्थः ।
अत एव ] [ हसितेति । हसिते उपहासविषयीकृते अम्बुजयोः । ‘अब्जो जै
वातृकः सोमः' इत्यमरात्कमलकलानिध्योरास्ये मुखे येन स तथेति यावत् ] [ यथा
श्रुते तु प्रश्नं चकारेत्यनेन सह पित्रेोदित् इत्यस्य स्मितेत्यनेन सह हसितेत्यस्य च
 ऋोरे खमतस्थापने परमदखण्डचे च बां तथाभूतां निपुणदां कुशलतां दृष्ट्राऽ