पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
३७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

एवं गुरौ वदति तजनको निनीषु
रागच्छदत्र तनयं स्वहं बृहेशः ॥
तेनानुनीय बहुखं गुरवे प्रदाप्य
पाकेितनमनापि गृहीतविद्यः ॥ २१ ॥
गत्वा निकेतनमसौ जननीं ववन्दे
साऽऽलिङ्गय तद्विरहजं परितापमौज्झत् ॥
प्रायेण चन्दनरसादपि शीतलं त
द्यत्पुत्रगात्रपरिरम्भणनामधेयम् ॥ २२ ॥
श्रुत्वा गुरोः सदनतश्चिरमागतं तं
तद्धन्धुरागमदथ त्वरितेक्षणाय ॥
प्रत्युद्भमादिभिरसावपि बन्धुतायाः
संभावनां व्यधित वित्तकुलानुरूपाम् ॥ २३ ॥




इति । अथो अमीषामित्यत्रौदन्तनिपातत्वेन प्रगृह्यत्वात्प्रकृतिभावः । स्थितेति ।
पूर्वे सुस्थितं रक्षितत्वेन विद्यमानं स्थितपूर्व पञ्धादिधनं तस्य नाशः पीडाविशेषेण ध्वं
सः स्यात् । यदि दैवात्तत्पशुपीडाद्यपि मणिमश्रौषधादिभिरपयाति निरस्तं भवाति चे
तर्हि पुनरप्यपरेणेतरेणानिटेन व्याध्यादिना योगः संभवत्येवेति योजना ] ॥ २० ॥
 एवमुक्तप्रकारेण शिवगुरौ वदति सति तस्य शिवगुरोर्जनकः पिता गृहेशः सुतं गृ
हं प्रति निनीषुर्नेतुमिच्छुरागच्छदागतवान् । आगत्य यदकरोत्तदाह। बहुलं बहुधाऽ
नुनयं विनयं कृत्वा तेन शिवगुरुणा गुरवे बहुलं दक्षिणाद्रव्यं प्रदाप्य गृहीता वि
द्या येन स शिवगुरुर्यत्नान्निकेतनमनाय्यानीत इत्यर्थः ॥ २१ ॥ [ गुरौ । सत्यभामे
त्यादौ भामेत्यादिवच्छिवगुरावित्यर्थः ] ॥ २१ ॥
 असैौ शिवगुरुर्निकेतनं गत्वा मातरं ववन्दे सा जननी पुत्रमश्लिष्य तस्य पुत्रस्य
विरहाजातं परितापमौज्झत्यक्तवती । तत्र हेतुमाह । यत्पुत्रगात्रालिङ्गननामधेयं त
चन्दनरसादपि प्रायेण शीतलमत इत्यर्थः । अत्रार्थान्तरन्यासः । यद्वा परितापत्याग
स्य मायेणेत्यादिना समर्थनात्काव्यलिङ्गालंकारः ।
 ‘समर्थनीयस्यार्थस्य काठयलिङ्ग समर्थनम्’ इत्युक्तेः ॥ २२ ॥
 अथानन्तरं गुरोर्गुहाचिरादागतं शिवगुरुं श्रुत्वा तद्वन्धुस्तत्संबन्धिवर्गः शीघ्रमव
लोकनायाऽऽगमत् । असौ ि शिवगुरुरपि बन्धुताया बन्धुसमूहस्य प्रत्युद्रममणामादिना
विचकुलानुरूपां संभावनां सपयाँ व्याधित विहितवान् । धाक्षो लुङि त'स्थाध्वोरि
'इवीकारः सिचः कित्त्वाद्वणाभावो ‘हरूवादङ्गात्'इति सकारलोपः॥२३॥[तन्धुः ।