पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

निःस्वौ भवेद्यदि गृही निरपी स नूनं
भोकुं न दातुमपि यः क्षमतेऽणुमात्रम् ।
पूर्णोऽपि पूर्तिमभिमन्तुमशकुवन्यो
मोहेन शं न मनुते खलु तत्र तत्र ॥ १९ ॥
पावत्सु सत्सु परिपूर्तिरथो अमीषां
साधो गृहोपकरणेषु सदा विचारः ॥
स्तचापयाति पुनरप्यपरेण योगः ॥ २० ॥




 न केवलं सुखाभाव एवापित्वतिदुःखमपीत्याशायवानाह । यदि गृही निःस्वो नि
र्धनो भवेतहिं नूनं निश्चयेन स निरयी नरकवान् । निरयित्वमेव स्फुटयति । योऽ
गुमपि भोतुं दातुं च न क्षमते समर्थो न भवति स नूनं निरयीति संबन्धः । ननु श्री
मत्कुलोत्पन्नस्य तव नास्ति दुःखमिति चेत्तत्राऽऽह । पूर्णोऽपीति । पूर्णोऽपि पूर्ति
पूर्णतामभिमन्तुमशकुवन्यो मोहेनाविवेकेन तस्मिस्तास्मिन्विषये शं सुखं न मनुते सोऽ
पि नूनं निरर्थीत्यर्थः । विषयसंपत्तस्तृष्णनिवर्तकत्वाभावात्सर्वानर्थबीजभूततृष्णानुवि
द्धचेतसः सुखामाप्तिदुःखावाप्तिसत्त्वान्निरथित्वमेवेति भावः । तथाचोक्तम् ।

न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवत्वं भूय एवाभिवर्धते' इति ॥
'यान्येतानि दुरन्तानि दुर्जराण्युन्नतानि च ।
तृष्णावल्याः फलानीह तानि दुःखानि राघव ॥
यावती यावती जन्तोरिच्छोदेति यथा यथा ।
तावती तावती दुःखबीजमुष्टिः प्ररोहति' इति च ॥ १९ ॥


 अथेो अतः कारणाद्धे साधो गृहोपकरणेषु सदा विचारो भवति यावत्सु सत्स्वमीषां
संबन्धिजनानां परिपूर्तिः परिपूर्णता स्यादमीषां गृहस्थानामिति वा । तथाचैवं विचा
र्यमाणस्य पयत्नेनैकत्रैकास्मिन्स्थाने संहतवतः संचवयं कृतवतः स्थितपूर्वनाश एतत्सं
चयात्पूर्व स्थितस्य संचितस्य नाशो भवति च पुनस्तदपि पश्चात्संचितमप्यपयाति न
श्यति । पुनरप्यपरेण योगः संयोगो भवति । तथाच गृहस्थाश्रमे सर्वथा दुःखमेवेति
भावः ॥ २० ॥ [ यावत्सु गृहोपकरणेषु सत्सु संपूर्णेषु गृह्यानुकूलवस्तुषु विद्यमाने
ष्विति यावत् । यद्यपि परिपूर्तिः सकलविषयतृप्तिस्तात्कालिकी भवति तथाऽप्यथो
अनन्तरम् । सदा निरन्तरम् । अविचार इतिच्छेदः । अविवेकमूलकः प्रमाद एव
भवतीति संबन्धः । तथाचाऽऽडुः । ‘दृष्टो हि ममाद्यति । प्रमत्तो हि धर्ममतिक्रामति'
 


१ ख. ग. स्फोरयति ।