पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
३५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


जीवं वसामि तव पार्श्वगतश्चिरायुः ।
दण्डाजिनी सविनयो बुध जुद्रौ
वेदं पठन्पठितविस्मृतिहानिमिच्छन् ॥ १६ ॥
दारग्रहो भवति तावदयं सुखाय
यावत्कृतोऽनुभवगोचरतां गतः स्यात् ।
पश्चाच्छनैर्विरसतामुपयाति सोऽयं
किं निह्नषे त्वमनुभूतिपदं महात्मन् ॥ १७ ॥
यागोऽपि नाकफलदो विधिना कृतश्चे
त्प्रायः समग्रकरणं भुवि दुर्लभं तत् ॥
वृष्टयादिवचनहि फलं यदि कर्मणि
स्याद्दिष्टया यथोक्तविरहे फलदुर्विधत्वम् ॥ १८ ॥




 त्वया ताहिं किं कर्तव्यमित्यपेक्षायामाह । श्रीनैष्ठिकाश्रमं मरणान्तब्रह्मचथै परिगृह्य
चिरायुरहं तव पार्श्वगतः समीपे स्थितो दण्डाजिने अस्य स्त इति दण्डाजिनी विनयेन
सह वर्तत इति सविनयो हे बुव सर्वज्ञायौ जुहृद्धोमं कुर्वन्वेदं पठन्पठितस्य विस्मृते
निमभावमिच्छन्वसाभि वासं करिष्यामि।'वर्तमानसामीप्ये वर्तमानवद्वा' इतिलट्॥१६॥
 नन्वतिसुखकरं दारयहं विहाय कथमतिदुःखदं नैष्ठिकाश्रममङ्गीकुरुष इति चेत्त
त्राऽऽह । दारग्रह इति । अयं दारग्रहस्तावत्सुखाय भवति यावत्कृतः सन्ननुभव
गोचरतां गतः माप्तः स्यात् । अनुभवविषयताप्राप्तिपर्यन्तमित्यर्थः । पश्चादनुभवगोच
रतामाप्त्यनन्तरं सोऽयं दारग्रहो विरसतां वैरस्यमुपयाति प्राम्रोति । हे महात्मन्नक्षु
द्रस्वभावानुभूतिपदमनुभवगम्यं किं निहुषेऽपलपस्यपलपितुमशक्यमित्यर्थः ॥ १७ ॥
  नन्वैश्किसुखाभावेऽपि विवाहे कृते यागाद्यनुष्ठानेन पारलौकिकं तत्सेत्स्यतीति
चेत्तत्राऽऽह । यागोऽपीति । यागो विधिना यथाविधि कृतश्चेत्स्वर्गफलदः । नच
तथा कर्तु शक्यत इत्याह । प्रायस्तत्समग्रकरणं भुवि दुर्लभम् । तद्विना तु फलं नैव
लभ्यते । हि यस्मात्कारीयौदियागफलभूतवृष्टयादिवत्कर्मणि फलं यदि न स्यात्ति
दैववशाद्यथोक्तविरहे फलदुर्गतत्वं भवति । तथाच न पारलौकिकसुखमाप्याशाऽपी
त्यर्थः । आदिपदेन चित्राद्रियागफलं पश्धादिकं गृह्यते ॥ १८ ॥ [ फलेति । दुष्टा
विा मकारो यस्य तत्तथा तस्य भावो दुर्विधत्वं फलस्य दुर्विधत्वमनर्धजनकत्वमप्य
स्वीत्यार्थिकम् । तथाच तैत्तिरीयाः समामनन्ति ‘यो वै स्वां देवतामतियजते मस्वा
देवायै च्यवते न परां माओति पापीयान्भवति'इति ] ॥ १८ ॥