पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।


सत्यं गुरो न नियमोऽस्ति गुरोरधीत
वेदो गृही भवति नान्यपंदं प्रयाति ॥
वैराग्यवान्ब्रजति भिक्षुपदं विवेकी
नो चेद्वही भवति राजपदं तदेतत् ॥ १५ ॥




चार्थावबोधनं विचित्राणे यज्ञानां विधानार्थम् । अत्र विचित्रयज्ञविधाने विवाहं कृत्वा
सद्वितीयो द्वितीयया पत्न्या सह वर्तमानोऽधिकारं गच्छति माम्रोतीति वेदविदां
मवादः ॥ १४ ॥
 एवमुक्तः शिवगुरुरुवाच सत्यमित्यादिना । सत्यमित्यधर्वाङ्गीकारे । हे गुरो गुरो
सकाशादधीतो वेदो येन स गृहेखेव भवत्यन्यपदमन्याश्रमं न प्रयातीति नियमो
नास्ति। ननु ब्रहचवर्य समाप्य गृही भवेद्वेदाद्वनी भूत्वां प्रव्रजेत्। ‘तमेतं वेदानुवचनेन
ब्राह्मणा विविदिषन्ति । यज्ञेन दानेन तपसाऽनाशकेन । स ह वा आत्मयाजी यो
वेद । इदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते । विशुद्धसत्त्वेस्तु तं पश्यति नि
ष्कलं ध्यायमानः’ ‘जायमानो वै ब्राह्मणस्त्रिभित्रणैरणवान्’ इत्याद्याः श्रुतयः ।

‘महायशैश्च यशैश्च ब्राह्मीथं क्रियते तनुः' ।
यस्यैतेऽष्टाचत्वारिंशत्संस्काराः ।
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।


 इत्याद्याः स्मृतयश्चाऽऽश्रमादाश्रमान्तरप्रवेशस्य यज्ञाद्यनुष्ठानाचित्तशुद्धौ ज्ञा
नमाधेश्ध क्रमनियमं बोधयन्तीति चेत्तत्राऽऽह । वैराग्यवानिहामुत्रार्थभोगेषु विरक्तो
विवेकी नित्यानित्यवस्तुविवेकवानुपलक्षणमेतत्साधनचतुष्टयसंपन्ने इत्यर्थः । चतुर्थाश्रमं
गच्छति । अयमर्थः । यदि चैतरथा ब्रह्मचर्यादेव प्रव्रजेद्रहाद्वाब्रवनाद्वा वा ते ह्यदृढा
यज्ञारूपा 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' इत्यादिश्रुत्यनुरोधेन
मध्यमाधिकारिण एव क्रमनियमो नतु शुद्धसत्त्वस्योत्कटवैराग्यवतो मुख्याधिकारिणः ।
जायमान इत्यस्यापि गृहस्थः संपद्यमान इत्यर्थः । गृहस्थस्यापि सत्त्वशुद्धयर्थमेवण
पाकरणं तदिदमुक्तम् । नो चेदिति । विवेकादिमान्न भवति चेत्तहिं गृही भवति तदेत
द्राजपदं राजमार्गः ॥ १५ ॥
 


 

१ घ. 'णां बहूनां कर्मणां वि'। २ ख. 'ह्यचारी भूत्वागृ। ३ ख. 'गृही भूत्वा वनी भवेंद्व'। ४त्वाऽ थ प्र'। ५ ख. 'त्वस्ततस्तु । ६ ख. ग. मं प्रबो"। ७ ख. 'न्नश्रतु।