पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
३३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

आ जन्मनो गणयतो ननु तान्गताब्दा
न्माता पिता परिणयं तव कर्तुकामौ ।
पित्रोरियं प्रकृतिरेव पुरोपनीतिं
यद्धयायतस्तनुभवस्य ततो विवाहम् ॥ १२ ॥
तत्तत्कुलीनपितरः स्पृहयन्ति कामं
तत्तत्कुलीनपुरुषस्य विवाहकर्म ।
पिण्डप्रदातृपुरुषस्य ससंततित्वे
पिण्डाविलोपमुपरि स्फुटमीक्षमाणाः ॥ १३ ॥
अर्थावबोधनफलो हि विचार एष
तच्चापि चित्रबहुकर्मविधानहेतोः ।।
अत्राधिकारमधिगच्छति सद्वितीयः
कृत्वा विवाहमिति वेदविदां प्रवादः ॥ १४ ॥




तादृशां विपरीतकालात्रैव जायते तथा विवाहादि स्वस्य विवाहादेः काले यौवनाद्यव
स्थायां कृतं फलाय पुत्रोत्पत्त्यादिकैपाय कल्पेत शतं भवेदन्यथा तद्विवाहादि
कृढं व्यर्थ स्यात् ॥ ११ ॥
 किञ्चाऽऽ जन्मनो जन्मप्रभृति ननु निश्चयेन तव परिणयं विवाहं कर्तुकामौ माता
पिता च तान्गतान्संवत्सरान्गणयतो गणनं कुरुत । यस्मात्कारणात्पित्रोरियं पकृति
स्वभाव एव पुरा पूर्वे तनुभवस्याऽऽत्मजस्योपनीतिमुपनयनं ततस्तदनन्तरं विवाहं य
यायतः कदा भविष्यतीति यचिन्तनं कुरुतः स इत्यर्थः । अत्र सामान्यविशेषयोरु
क्तत्वादर्थान्तरन्यासालंकारः ।

'उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयो:
इत्युक्तेः । वसन्ततिलकं वृत्तम् ॥ १२ ॥


 अपिच तत्तत्कुलीनापतरस्तत्तत्कुलीनपुरुषस्य विवाहकर्म कामं स्पृहयन्ति परिण
यकर्मगोचरां स्पृहामत्यन्तं कुर्वन्ति । यतस्तत्तत्कुलीनपितरः पिण्डमदातृपुरुषस्य ससंत
तित्वे सत्युपर्यग्रे पिण्डाविलोपं स्फुटं समीक्षमाणाः । वसन्ततिलकं वृत्तम् ॥ १३ ॥
 न केवलमेतावदेवापितु ‘सहोमौ चरतां धर्मम्'इत्यादिश्रुत्या सद्वितीयस्य कर्मविवा
नेऽधिकारश्रवणात्तदर्थमपि विवाह आवश्यक इत्याह । अर्थेति । एष विचारोऽर्थावबो
धनफलोऽर्थस्यावबोधनं परिज्ञानं फलं यस्य स एतस्य विचारस्यार्थपरिज्ञानं फलं त
 


१ क. ख. घ. 'तोः । तत्रा'। २ कू. दिफलङ्क'। ३ ख. ग. 'नयं त'।