पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२
[सर्गः २]
श्रीमच्छंकरदिग्विजयः ।

वेदेष्वधीतेषु विचारितेऽर्थे शिष्यानुरागी गुरुराह तं स्म ॥
अपाठि मत्तः सषडङ्गवेदो व्यचारि कालो बहुरत्यगात्ते ॥ ८ ॥
भक्तोऽपि गेहं व्रज संप्रति त्वं जनोऽपि ते दर्शनलालसः स्यात् ॥
गत्वा कदाचित्स्वजनप्रमोदं विधेहि मा तात विलम्बयस्व ॥ ९ ॥
विधातुमिष्टं यदिहापराहे विजानता तत्पुरुषेण पूर्वम् ॥
विधेयमेवं यदिह श्च इष्टं कर्तु तदद्येति विनिश्चितोऽर्थः ॥ १० ॥
कालोप्तबीजादिह यादृशं स्यात्सस्यं न तादृग्विपरीतकालात् ।।
तथा विवाहादि कृतं स्वकाले फलाय कल्पत न चेदृथा स्यात् ॥ ११॥




 वेदेष्वधीतेषु सत्सु तदर्थे च विचारिते सति शिष्यानुराग्याचार्यस्तं शिवगुरुमाह
स्म मोक्तवान् । षड़िः शिक्षाकल्पव्याकरणच्छन्दोज्योतिर्निरुक्तसंशैरङ्गः सहितः सर्वो
वेदो मत्तस्त्वया पठितो विचारितश्च कालस्ते तव बहुरतिक्रान्तः । उपजातिच्छन्दः॥८॥
[ व्यचारि पूर्वोत्तरमीमांसाभ्यां कापिलपातञ्जलसाख्यद्वयकाणादाक्षचरणन्यायद्वया
नुगुणिताभ्यां विचारित इत्यर्थः ] ॥ ८ ॥
 यद्यपि त्वं भक्तस्तथाऽपि संपतीदानीं गेहं व्रज संबन्धिजनोऽपि ते तव दर्शन
लालसः स्यात्तस्मात्कदाचिद्रत्वा स्वजनप्रमोदं विधेहेि शिष्यस्य पुत्रतुल्यत्वात्संबोधनं
हे तात मा विलम्बयस्व विलम्बं मा कुरु ।

‘अाख्यानकी तौ जगुरु गमोजे जतावनोजे जगुरू गुरुश्चेत्’ ॥ ९ ॥


 [कदाचित्स्वेत्याद्येकं पदम् । तथाच कदाचित्कस्मिाश्चद्वयवहारप्रसङ्गे यः स्वजन
संबन्धिजनवत्प्रेमशीलोऽन्यत्र तूदासीनस्तस्य यः प्रमोदस्तमपि विधेहीति संबन्धः ।
एवं च मात्रादिवास्तविकस्वजनप्रमोदविधानं कैमुत्यसिद्धमेवेति भावः । अन्यथा कदा
चिद्रमनं विवक्षितं चेन्मा तात विलम्बयस्वेति वाक्यशेषासांगत्यं स्यात् ] ॥ ९ ॥
 विलम्बो न कर्तव्य इत्युक्तं तत्र हेतुमाह । यत इहास्मिलोके यदपराहे विधातु
मिटं तदायुरादेः क्षणभङ्गरतां विजानता पुरुषेण पूर्व पूर्वीह एव विधेयमेवमिह य
अछूोऽनागतेऽह्नि कर्तुमिष्टं तद्द्य विधेयमिति विनिश्चितोऽर्थस्तस्मान्मा विलम्बयस्वे
त्यर्थः । उपेन्द्रवज्रा वृत्तम् ।। ५० ।।

['धःकार्यमद्य कर्तव्यं पूर्वाण्हे चाऽऽपराह्निकम्'


 इत्यादिनीतिशास्रमर्यादां तद्रहगमनलक्षणसमावर्तनत्वराथै प्रथयति । विधातु
मिति ] ॥ १० ॥
 किश्च यथा काल उद्भवकाल उप्तात्क्षेत्रे रोपिताद्वीजादिह यादृशं सस्यं जायते