पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । यत्राद्यापि श्रूयते मस्करीन्द्र नैिष्कर्माऽऽत्मा यत्र नैष्कम्र्यसिद्धिः । स्तन्माहात्म्यात्सर्वलोकादृतोऽभूत् ॥ ५२ ॥ आचार्यवाक्येन विधित्सितेऽस्मि न्वित्रं यदन्ये व्यधुरुत्ससर्ज ॥ शापं कृतेऽस्मिन्कृतमप्युदारै स्तद्वात्तिकं न प्रसरेत्पृथिव्याम् ॥ ५३ ॥ नैष्कम्र्यसिद्धयाख्यनिबन्धमेक कृत्वाऽऽत्मपूज्याय निवेद्य चाऽऽप्त्वा । विश्वासैमुक्त्वाऽऽथ पुनर्बभापे स विश्वरुपो गुरुमात्मदेवम् ॥ ५४ ॥ न ख्यातिहेतोर्न च लाभहेतो नप्यर्चनायै विहितः प्रबन्धः । नैोलुङ्घनीयं वचनं गुरुणां नैनोलुङ्घने स्याद्ररुशिष्यभावः ॥ ५५ ॥ ४७७ यत्र ग्रन्थेऽद्यापि यतीन्द्वैर्निष्कर्माऽऽत्मा श्रूयते । यत्र नैष्कम्र्यस्य मोक्षस्य सिद्धिः । तस्मात्रैष्कम्यैसिद्धेनन्नाऽयं ग्रन्थवयों ववृधे । तस्मान्माहात्म्यात्सर्वलोकैरादृतोऽभूत् ।। ५२ । [ निष्कर्मा ‘कर्मण्यकर्म यः पश्येत्' इति स्मृतेः कर्मशब्दितदृश्यशून्य इत्यर्थः ] ॥ ५२ ॥ आचार्येद्भविष्यमालक्ष्य हाहेत्युक्तं तद्दर्शयति । आचार्यवाक्येनास्मिन्वार्तिके विधातुमिष्टे सति यतोऽन्ये वित्रं व्यधुरस्मिन्कृतेऽस्मान्निमित्तात्सुरेश्वरः शापमुत्ससर्ज । सूत्रभाष्यस्य वार्तिकमुदारैः कृतमपि पृथिव्यां न पसरतू । इन्द्रवज्रा वृत्तम् ।। ५३ ॥ विश्धासं च प्राप्याऽऽचार्येत्याद्युक्त्वाऽथ पुनरुवाच । उपजातिवृत्तम् !॥ ५४ ।। यदुवाच तदाह । नेति । इन्द्रवज्रा वृत्तम् ॥ ५५ ॥ [ अर्चनायै पूजायै । तर्हि किमर्थं विहितोऽयं प्रबन्ध इत्यत्राऽऽह । नेति । तत्र हेतुमाह । नेति ] ॥ ५५ ॥

  • ग. 'द्य चोक्त्वा । वि' । २ ग. 'समाप्राप्य पु' । ३ ध. नो लड्ध' । ४ घ. नो लड्' ।

५ ग. ५३ ॥ वक्त्वा तं प्रन्थं निवेद्य च विश्वामं प्राप्याथ '।