पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

आ सेतोरा तुषाराद्रेबौद्धानावृद्धबालकम् ।।
न हन्ति यः स हन्तव्यो धृत्यानित्यन्वशानृपः ॥ ९३ ॥
इष्टोऽपि दृष्टदोषश्चेद्वध्य एव महात्मनाम् ।।
जननीमपि किं साक्षान्नावधीदृगुनन्दनः ॥ ९४ ॥
स्कन्दानुसारिराजेन जैना धर्मद्विषो हताः ।।
योगीन्द्रेणेव योगन्ना विन्नास्तत्वावलम्बिना ॥ ९५ ॥
हतेषु तेषु दुष्टषु परितस्तार कोविदः ॥
श्रतवत्र्म तमिस्रषु नष्टष्विव रविर्महः ॥ ९६ ॥
कुमारिलमृगेन्द्रेण हतेषु जिनहस्तिषु ।
निष्प्रत्यूहमवर्धन्त श्रुतिशाखाः समन्ततः ॥ ९७ ।।




 आा सेतो रामसेतुपर्यन्तं तथा हिमालयपर्यन्तं वृद्धं बालकं चाभिव्याप्य यो
मदृत्यः सौगतान्न हन्ति स मया हन्तव्य इति भृत्यानन्वशादाज्ञप्तवान् ॥ ९३ ॥
 ननु स्वगुरुत्वेन स्वीकृतत्वादिष्टानां वधाय किमित्येवमाज्ञां कृतवानित्यत माह ।
इष्टोऽपीति । पित्रा नियुक्तो भृगुनन्दनः परशुरामः साक्षाज्जननीमपि किं नावधीदपि
तु हतवानेव । अत्र पूर्वोक्तबैौद्धवधाज्ञारूपस्य विशेषस्य समर्थनाय सामान्यमुपन्यस्य
विशेषान्तरोपन्यासाद्विकस्वरालंकारः ।
 ‘यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः' इत्युक्तः ॥ ९४ ॥
 भट्टपादानुसारिराजेन सुधन्वना धर्मद्विषो बौद्धा विनाशिताः । तत्त्वावलम्बिना
योगीन्द्रेण योगनाशका विघ्रा व्याधिस्थानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्ध
भूमिकत्वानवस्थितत्वादयोऽन्तराया योगशास्रोक्ता इवेत्यर्थः ॥ ९५ ॥ [ तत्त्वेति ।
औद्वैतात्मानुसंधानाश्रयिणेति यावत् ] ॥ ९५ ॥
 तेषु दुष्टषु बौद्धेषु इतेषु कोविदः पण्डितो भट्टपादः श्रौतमार्ग परितस्तार सर्वतः
प्रसारितवान् । यथा तमिस्रष्वन्धकारेषु नटेषु सूर्यो महस्तेजो विस्तारयति तद्वत
॥ ९६ ॥ [ परितस्तार । वेदाध्ययनामिहोत्राद्यनुष्ठानादिरूपेण विस्तारयामासेति
संबन्धः ] ॥ ९६ ॥
 कुमारिलो भट्टपाद् एव मृगेन्द्रः सिंहस्तेन निष्प्रत्यूहं निर्विघ्रम् ॥ ९७ ॥ [कुमा
रिलेति । कुमारः ‘कुमारः क्रौञ्चदारणः' इत्यमरात्स्कन्दः सोऽस्यास्तीति कुमारी स्कन्द
पिता श्रीशंकरस्तं लात्यात्मपितृत्वेनाऽऽदत्त इति तथा । शिवाज्ञापरिपालकः साक्षा
त्स्कन्द एव भट्टपादात्मनाऽवतीर्णः स एव मृगेन्दः सिंहस्तेनेत्यर्थः ] ॥ ९७ ॥
 


१ क. 'मिकान।'।