पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग २]
२९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

प्रागित्थं ज्वलनभुवा प्रवर्तितेऽस्मिन्कर्माध्वन्यस्खिलविदा कुमारिलेन ॥
उद्धर्तु भुवनमिदं भवाब्धिममं कारुण्याम्बुनिधिरियेष चन्द्रचूडः ॥ ९८ ॥


इति श्रीमाधवीये तदुपोद्धातकथापरः ।।
संक्षेपशंकरजये सर्गेऽयं प्रथमोऽभवत् ॥ १ ॥




अथ द्वितीयः सर्गः ।


ततो महेशः किल केरलेषु श्रीमद्वषाद्रौ करुणासमुद्रः ॥
पूर्णानदीपुण्यतटे स्वयंभूलिङ्गात्मनाऽनङ्गधगाविरासीत् ॥ १ ॥




 उपोद्धातरूपां स्कन्दाववारकथामुपसंहरञ्शिवावतारकथां ग्रन्थमतिपाद्यामुपक्षिपति।
प्रागित्थमिति । ज्वलनादनलाद्भवतीति ज्वलनभूस्तेन सर्वज्ञेन भट्टपादेन पूर्वमनेन प
कारेणास्मिन्कर्ममार्गे प्रवर्तिते सति ततः संसारसागरे निमग्रं भुवनमद्वैतशास्त्रबलवेनोद्धर्तु
कारुण्यजलधिश्चन्द्रशेखरो महादेव इयेषेच्छति स्म । प्रहर्षणी वृत्तं ।
“म्रौत्रैौगत्रिदशयतिः प्रहर्षणीयम्’ इति लक्षणात् ॥ ९८ ॥
 इति श्रीमत्परमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रीपादशिष्यदत्तवंशावतंसराम
कुमारसूनुवनपतिसूरिकृते श्रीमच्छंकराचार्यविजयडिण्डिमे प्रथमः सर्गः ॥ १ ॥
अथ द्वितीयसर्गस्य टीका प्रारंभः ।
 शंकरावतारं विस्तरेण वर्णयितुं पीठिकां रचयति । तत इति । ततः कर्ममार्गमवृत्य
नन्तरं करुणासमुद्रोऽनङ्ग कामं दहतीत्यनङ्गधङ्मद्देशः केरलेषु देशविशेषेषु श्रीमदृषसं
ज्ञके गिरौ पूर्णानदीपुण्यतटे ज्योतिर्लिङ्गात्मनाऽऽविरासीत्प्रादुरभूत् । उपजातिश्छ
न्दः ॥ १ ॥ [ श्रीमदिति । श्रीरत्र निरुक्तनद्याः संनिधानादिना विलक्षणशेोभैव ]
[ लिङ्गरूपेणाऽऽविर्भविष्यतो भगवतः पार्थिवरूपत्वेन तदईस्य तदीयवाहनीभूतवृष
स्यापि तथात्वमेवापेक्षितमिति वृषपदेन द्योत्यते । तथाच ‘वृषो धर्मे बलीवर्दे’ इति मे
दिन्याः श्रेषेण धर्मशिखर एव परशिवाविर्भावो भवतीति भावः ] [ अनङ्गेति ।
अनङ्गं कामम् । पक्षे न विद्यतेऽङ्ग प्रमाणगम्यं शरीरं यस्य मूलाज्ञानस्य तत्तथा ।
तदुक्तं वार्तिके ।
{{block center‘अविद्याया अविद्यात्व इदमेव तु लक्षणम् ।
यत्प्रमाणासहिष्णुत्वमसाधारणमिष्यते '
इति । तं तचदइतीति तथा] ॥ १ ॥}}
 


१ क्र. ‘तपरः शुभः । सं'।